"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २०:
ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।
 
प्रशासकाः प्रशासकानुमतयः प्रबन्धकानुमतयः च उपसंहरणं कर्तुं न अर्हन्ति । एते Oversight अथवा Checkuser अनुमतयः दातुं न अर्हन्ति । एतानि कार्याणि कर्तुं कर्मनिर्वाहकाः सन्ति ये सर्वेषु विकियोजनेषु कार्यनिरताः सन्ति च एतान्‌/एताः वार्षिक पद्धत्या निर्वाचयन्ति। अनुमतिषु कर्मनिर्वाहकैः परिवर्तनानि भूयात्‌ चेत्‌ meta:Special:Log/rights पुटे अङ्कितः भवति । अधिकसमाचाराय वीक्ष्यन्ताम्‌ अत्र :-
Bureaucrats do not have the technical ability to remove administrator or bureaucrat rights from users or to grant certain levels of access such as oversight or checkuser rights. These actions are performed by [[m:Stewards|stewards]], a small multilingual group of individuals who serve all Wikimedia projects and are elected and reconfirmed annually. Changes in user rights by stewards are recorded at [[meta:Special:Log/rights]]; for more information see [[meta:Requests for permissions]].
meta:Requests for permissions.
 
=== प्रषासकं भवितुम्‌ ===