"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २०:
ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।
 
प्रशासकाः प्रशासकानुमतयः प्रबन्धकानुमतयः च उपसंहरणं कर्तुं न अर्हन्ति । एते Oversight अथवा Checkuser अनुमतयः दातुं न अर्हन्ति । एतानि कार्याणि कर्तुं कर्मनिर्वाहकाः सन्ति ये सर्वेषु विकियोजनेषु कार्यनिरताः सन्ति च एतान्‌/एताः वार्षिक पद्धत्या निर्वाचयन्ति। अनुमतिषु कर्मनिर्वाहकैः परिवर्तनानि भूयात्‌ चेत्‌ [[meta:Special:Log/rights]] पुटे अङ्कितः भवति । अधिकसमाचाराय वीक्ष्यन्ताम्‌ अत्र :-
[[meta:Requests for permissions.]]
 
=== प्रषासकं भवितुम्‌ ===