"जपान्" इत्यस्य संस्करणे भेदः

No edit summary
→‎इतिहासः: सामान्यं
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ९:
 
==इतिहासः==
जपानदेशं २००० वर्षाणाम् इतिहास: प्राप्त:। जपान्-देशस्य उल्लेख: ऐतिहासिकदृष्ट्या १४,००० वर्षपूर्वम् अस्ति । '''यायोई''' काले जपान्-देशं घटकला, ओदन-तृणानां कृषी, धातुक्रिया च विकसिता: । जपानीभाषा प्रथमं '''हान'''स्य पुस्तके(Book of Han) उल्लेखितम् । एतत् पुस्तकं चीनीभाषायांचैनिकभाषायां विरचितम् । '''बाएक्जे'''इति प्रदेषे जपान्-देशे बौद्धधर्म: प्रविष्टः । किन्तु बौद्धधर्मस्य प्रसार: '''असुका'''कालस्य (५९२-७१० तमे) पूर्वार्धे अभवत् । '''नारा'''काले(७१०-७८४ तमे) जपान्-देशस्य संरक्षणव्यवस्था अतीव बलवती अभवत् । एतत् कारणेन जपान्-देशे बौद्धधर्मस्य प्रसार: अभवत् । हिन्दुधर्मस्य प्रसार: '''कुकोई''' नाम्ना व्यक्तिना कृतम्।
 
==चित्रवीथिका==
"https://sa.wikipedia.org/wiki/जपान्" इत्यस्माद् प्रतिप्राप्तम्