"क्रैस्तमतम्" इत्यस्य संस्करणे भेदः

SVG
Late 2010s update
पङ्क्तिः १:
[[चित्रम्:P christianity.svg|thumb]]
[[चित्रम्:ChristianityAdherents percentto population in each nation World Map Christian dataChristianity by Pew ResearchCountry.svgpng|thumb|left]]
'''क्रिस्तीय''' (gr. - ''Xριστός'') विश्वस्य विस्तृतः धर्मोऽस्ति । अस्य संस्थापकः प्रभुः यीशुरस्ति | [[अमेरिका|अमेरिकायां]] यूरोपे च इदं मतं प्रबलमस्ति। क्रैस्तमतस्य १∙३ कोटिपरिमिता अनुयायिनः सन्ति। क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थो [[बैबल्]] अस्ति। अस्मिन् मते प्रधानविभागः [[क्याथोलिक्]] अस्ति। क्रैस्तमतस्य अनुयायिनः 'क्रैस्तवाः’ इति कथ्यन्ते । क्रैस्त–उत्सवाः विविधाः भवन्ति‚[[क्रिस्मस्]]‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतम् एकैश्वरविश्वासवत् मतमस्ति।
 
"https://sa.wikipedia.org/wiki/क्रैस्तमतम्" इत्यस्माद् प्रतिप्राप्तम्