"पाकिस्थानम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
इतिहासस्यालोचना ।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १३:
[[वर्गः:सारमञ्जूषा योजनीया‎]]
 
पाकिस्थानस्योत्तरे अवगाणस्थानं, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे पारस्यञ्च (पारस्यं) सन्ति।एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत।केन्द्रभूम्यासीत।अतः पाकिस्थानम आर्याध्युषितम अभवत।तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरं।
"https://sa.wikipedia.org/wiki/पाकिस्थानम्" इत्यस्माद् प्रतिप्राप्तम्