"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५८:
:: यः पाठशुद्धिं कर्तुमिच्छति सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति।
* पञ्जीकरणप्रक्रिया कथम्?
:: [https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Proofreadthon/Participants&action=edit&section=11 अत्र अस्मिन् पुटे] हस्ताङ्कनं करणीयम्। (चतुर्वारं tild (<nowiki>~~~~</nowiki>) नोदनेन हस्ताङ्कनं स्वयं भविष्यति। तत्र नामादिकं किमपि न लेखनीयम्।
* अहं कस्य पुटस्य पाठशुद्धिं कुर्याम् इति कथं जानीयाम्?
::भवतः/भवत्याः सम्भाषणपुटे तद्विषये सूचना स्पर्धारम्भात् प्राक् दीयते।
* विकिविषये अजानानाः अपि अत् भागं ग्रहीतुं शक्नुवन्ति वा?
::निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।
 
==सन्दर्भसम्पर्काः==
* [https://meta.wikimedia.org/wiki/Indic_Wikisource_Proofreadthon भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा ]