"ज्ञानयोगः" इत्यस्य संस्करणे भेदः

लिपिप्रदूषणं निष्कासनम्।
लिपिप्रदूषणं निष्कासनम्।
पङ्क्तिः १:
 
 
'''ज्ञानयोगः''' योगस्य विविधासु शाखासु अन्यतमा । 'युज्' धातुतः आगतस्य योगशब्दस्य कश्चन अर्थः अस्ति चित्तैकाग्रता इति । योगस्य इदं मुखं राजयोगस्य विषयवस्तु । उभयोः वस्तुनोः संयोगः इति अन्यः अर्थः । जीवात्म-परमात्मनोः संयोगः प्रकृतः विषयः । इदं मुखं [[वेदान्तदर्शनम्|वेदान्तदर्शनस्य]] विषयवस्तु । कश्चन जनः यत् प्राप्तुम् इच्छति तत् प्राप्तुं (तेन सह संयोक्तुम् एकीभवितुम्) ये मार्गाः अनुस्रियन्ते ते योगाः इति निर्दिश्यन्ते । [[पुरुषार्थः|पुरुषार्थाः]] चत्वारः । एतेषु प्रमुखः अस्ति [[मोक्ष-पुरुषार्थः|मोक्षः]], मुक्तिः । अस्य प्राप्तिमार्गाः एव योगाः । तेषु अन्यतमः अस्ति ज्ञानयोगः ।
 
==ज्ञानस्य महत्ता==
"https://sa.wikipedia.org/wiki/ज्ञानयोगः" इत्यस्माद् प्रतिप्राप्तम्