"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/विकिस्रोतःप्रवेशिका" इत्यस्य संस्करणे भेदः

विकिस्रोतसि सम्पादनाय अनेके उत्सुकाः भवन्ति... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:३९, १२ मे २०२० इत्यस्य संस्करणं

विकिस्रोतसि सम्पादनाय अनेके उत्सुकाः भवन्ति। परन्तु कथं विकिस्रोतसि कार्यं करणीयम् इति ज्ञानं बहूनाम् न भवति। अतः विकिस्रोतसः प्रशिक्षणं किञ्चन अन्तर्जालमाध्यमेन आयोज्यते ।

उद्देश्यम्

  • विकिस्रोतसः स्वरूपज्ञानम्
  • विकिस्रोतःसंवर्धनम्
  • विकिस्रोतसि कार्यार्थम् मूलभूतज्ञानदानम्
  • कार्येषु सारल्यसम्पादनम्
  • विस्तृतविकिविश्वस्य ज्ञानम्
  • विकिसम्पादकानां वर्धनम्
  • आन्तर्जालिकग्रन्थालयस्य परिचयः

प्रशिक्षणे भविष्यति

  • नूतनपुस्तकस्य आरोपणविषयकम् बोधनम्
  • पुटविन्यासविषये शिक्षणम्
  • विकि मार्कप् लाङ्ग्वेज् परिचयः
  • पुस्तकस्य विषयविभाजनज्ञानम्
  • पाठशुध्यवसरे अवधातव्यानाम् अंशानां शिक्षणम्

भागं वोढुमर्हाः

  • विकिस्रोतसः सदस्याः
  • विकिस्रोतसि पाठशुद्धिं ये कृतवन्तः ते
  • देवनागरीलिप्या उट्टङ्कनसमर्थाः
  • विकिपीडियायां सक्रियाः संस्कृतज्ञाः