"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/विकिस्रोतःप्रवेशिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
विकिस्रोतःप्रवेशिका इति कश्चन उपक्रमः संस्कृतविकिपत्क्षतःसंस्कृतविकिपक्षतः प्रचाल्यते । अयं कश्चन अन्तर्जालीयः प्रशिक्षणवर्गः । विकिस्रोतसि सम्पादनाय अनेके उत्सुकाः भवन्ति । परन्तु कथं विकिस्रोतसि कार्यं करणीयम् इति ज्ञानं बहूनाम् न भवति। अतः विकिस्रोतसः प्रशिक्षणं किञ्चन अन्तर्जालमाध्यमेन आयोज्यते ।
 
==उद्देश्यम्==
पङ्क्तिः ११:
 
==प्रशिक्षणे भविष्यति==
# पाठशोधनक्रमः - विकिस्रोतसि पीडिएफ् पाठ्यस्य अन्वेषणयोग्यपाठ्यरूपेण परिवर्तनम् ओसिआर् द्वारा भवति। ततः तस्य पाठशुद्धिः करणीयाः । तत्र अवधातव्याः अंशाः विचार्यन्ते ।
# पाठशोधनक्रमः -
# पुटविन्यास-शिक्षणम् - विकिस्रोतसि प्रतिपुटं विन्यासः आरचनीयः । तत्र अनुस्रीयमाणाः क्रमाः बोध्यन्ते ।
# नूतनपुस्तकस्य आरोपणम् - नूतनपुस्कस्य आरोपणावसरे कापिरैट् इत्यादिविषये अनुसर्तव्याः नियमाः पाठ्यन्ते ।
# पुस्तकस्य विषयविभाजनज्ञानम् - विकिस्रोतसि पुस्तकप्रकाशनाय कथम् अध्यायादीनां विभागः करणीयः इति ज्ञाप्यते ।
# अवधातव्यानाम् अंशानां शिक्षणम् - आहत्य विकिस्रोतसि कार्यकाले सम्भाषणपुटम्, हस्ताक्षरम् इत्यादीनां विषये कथं व्यवहारः करणीयः इत्यादिकमपि सूच्यते ।
 
==भागं वोढुमर्हाः==