"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/विकिस्रोतःप्रवेशिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११:
 
==प्रशिक्षणे भविष्यति==
# '''पाठशोधनक्रमः''' - विकिस्रोतसि पीडिएफ् पाठ्यस्य अन्वेषणयोग्यपाठ्यरूपेण परिवर्तनम् ओसिआर् द्वारा भवति। ततः तस्य पाठशुद्धिः करणीयाः । तत्र अवधातव्याः अंशाः विचार्यन्ते ।
# '''पुटविन्यास-शिक्षणम्''' - विकिस्रोतसि प्रतिपुटं विन्यासः आरचनीयः । तत्र अनुस्रीयमाणाः क्रमाः बोध्यन्ते ।
# '''नूतनपुस्तकस्य आरोपणम्''' - नूतनपुस्कस्य आरोपणावसरे कापिरैट् इत्यादिविषये अनुसर्तव्याः नियमाः पाठ्यन्ते ।
# '''पुस्तकस्य विषयविभाजनज्ञानम्''' - विकिस्रोतसि पुस्तकप्रकाशनाय कथम् अध्यायादीनां विभागः करणीयः इति ज्ञाप्यते ।
# '''अवधातव्यानाम् अंशानां शिक्षणम्''' - आहत्य विकिस्रोतसि कार्यकाले सम्भाषणपुटम्, हस्ताक्षरम् इत्यादीनां विषये कथं व्यवहारः करणीयः इत्यादिकमपि सूच्यते ।
 
==भागं वोढुमर्हाः==