"भारतम्" इत्यस्य संस्करणे भेदः

भारतगणराज्यम्
No edit summary
पङ्क्तिः १:
''निबन्धोऽयं भारतदेशः इति विषये लिखितः अस्ति, भारतम् इति ग्रन्थविषये [[महाभारतम्]] इत्येतत् पश्यतु।''
{{देश|
native_name = भारतगणराज्यम्भारतमहाराज्यम्|
conventional_long_name = Republic of India|
common_name = भारतम् |
पङ्क्तिः ८:
image_map = India - administrative map.png|
national_motto = [[सत्यमेव जयते]] ([[संस्कृतम्]])|
national_anthem = [[जन गण मन]] ([[बांलाबङ्गला]])<br/>[[चित्रम्:Jana gana mana vocal.ogg|noicon|center]]</center> |
official_languages ={{Collapsible list|title=[[Official languages of India#Official languages of the Union|हिन्दी,आङ्ग्लभाषा]]}}
|regional_languages={{Collapsible list|title=[[Official languages of India#The languages of the Eighth Schedule to the Constitution|अष्टम अनुसूची:]]|[[असमीया]]|[[बाङ्गला भाषा |बांला]]|[[बोडो]]|[[ढोग्री]]|[[गुजराती]]|[[हिन्दी]]|[[कन्नड]]|[[काष्मीरी]]|[[कोङ्कणी]]|[[मैथिली]]|[[मलयाळम्‌]]|[[मणिपुरी]]|[[मराठी]]|[[नेपाली]]|[[ओडिया]]|[[पञ्जाबी]]|[[संस्कृतम्]]|[[सन्तली]]|[[सिन्धी]]|[[तमिळ्]]|[[तेलुगुभाषा|तेलुगु]]}}
पङ्क्तिः १६:
largest_city = [[मुम्बई]] |
demonym = [[भारतीय]] |
government_type= '''[[गणराज्यम्महाराज्यम्]]'''
|leader_title1= [[भारतगणराज्यस्यभारतमहाराज्यस्य राष्ट्रपति:|राष्ट्रपति:]]
|leader_title2= [[भारतगणराज्यस्यभारतमहाराज्यस्य उपराष्ट्रपति:|उपराष्ट्रपति:]]
|leader_title3= [[भारतगणराज्यस्यभारतमहाराज्यस्य लोकसभाध्यक्ष:|लोकसभाध्यक्ष:]]
|leader_title4= [[भारतगणराज्यस्यभारतमहाराज्यस्य प्रधानमंत्री|प्रधानमंत्री]]
|leader_title5=[[भारतगणराज्यस्यभारतमहाराज्यस्य मुख्यन्यायाधीश:|मुख्य न्यायाधीश:]] |
|leader_name1= [[रामनाथकोविन्द:]]
|leader_name2= [[एम्.वेंकैयानायडू:|वेंकैयानायडू:]]
पङ्क्तिः ६५:
established_event1 = दिनम्|
established_date1 = [[१५ अगस्त]], [[१९४७]] |
established_event2 = गणराज्यम्महाराज्यम्|
established_date2 = [[२६ जनवरी]], [[१९५०]] |
established_event3 = |
पङ्क्तिः ९२:
 
[[File:Rigveda MS2097.jpg|thumb|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
'''भारतम्(IPA:/bʰɑːrɔt̪ɔm/)''', आधिकारिकरूपेण भारतगणराज्यम्'''भारतमहाराज्यम्''', दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम्महाराज्यम् वर्तते । जनसंख्यादृष्ट्या एषः विश्वे द्वितीये स्थाने विद्यते। विश्वे प्रसिद्धो जनतन्त्रयुत‌: देश: एष:।
 
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः। एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण [[ईस्टीण्डियाकम्पनी]]द्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । <br>
पङ्क्तिः १७१:
*[[भारतस्य मण्डलानि]]
 
== स्वातन्त्र्यम्, गणराज्यत्वम्महाराज्यत्वम् ==
सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातन्त्र्यम् अलभत ।
 
जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् ।
 
संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौमगणराज्यत्वेनसार्वभौममहाराज्यत्वेन उद्घोषितम् । राजेन्द्रप्रसादमहोदयः अस्य गणराज्यस्यमहाराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः ।
 
== संविधानम् ==
"https://sa.wikipedia.org/wiki/भारतम्" इत्यस्माद् प्रतिप्राप्तम्