"अल्बर्ट् ऐन्स्टैन्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : सन्दर्भाः अपाकृताः यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{Infobox scientist
| name = राकेश जोशी
| image = RakeshJoshi.jpg
| caption =
| birth_date = {{Birth date|df=yes|2003|8|04}}
| birth_place = [[जळगाव]] [[महाराष्ट्र]] [[भारत]]
| death_date =
| death_place =
| children =
| spouse =
| residence = अमरावती महाराष्ट्र
| citizenship = [[भारत]]
| ethnicity =
| fields = भौतिकशास्त्रम्
| workplaces =
| alma_mater = {{Plainlist|
* गणेशदास राठी विद्यालय अमरावती (SSC)
* विद्याभारती महाविद्यालय अमरावती (HSC)
}}
| doctoral_advisor =
| thesis_title = | thesis_url =
| thesis_year =
| academic_advisors =
| notable_students =
| known_for = तरुण भौतिकशास्त्रज्ञ
| awards =
| signature =
}}
 
'''राकेश जोशी''' (Rakesh Joshi) [[भारतम्|भारतस्य]] विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । [[भौतशास्त्रम्|भौतशास्त्रस्य]] जनकः इति प्रसिद्धिः अस्य ।
 
==जननम्, बाल्यञ्च==
ऐन्स्टायिन् मार्चमासस्य १४ दिनाङ्के [[१८७९]] तमे संवत्सरे [[जर्मनी]]देशस्य वुर्टेन् बर्गप्रान्तस्य उल्म्-नगरे अजायत । अस्य पिता 'हर्मन्' । मता 'पौलीन्' । हर्मन् एकस्य आपणस्य स्वामी आसीत् । पौलीन् [[सङ्गीतम्|सङ्गीतप्रिया]] आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं मनः न आसीत् ।
"https://sa.wikipedia.org/wiki/अल्बर्ट्_ऐन्स्टैन्" इत्यस्माद् प्रतिप्राप्तम्