"अशोकः" इत्यस्य संस्करणे भेदः

Replacing Asokanpillar2.jpg with File:Ashoka_pillar_at_Vaishali,_Bihar,_India.jpg (by CommonsDelinker because: File renamed: [[:commons:Com:FR#Which_files_should_be_renamed?|File renaming criterion
Replacing Ashoka_mauryan_empire.GIF with File:Ashoka_mauryan_empire.png (by CommonsDelinker because: file renamed, redirect linked from other project).
पङ्क्तिः ५३:
 
= कलिङ्गयुद्धम् =
[[चित्रम्:Ashoka mauryan empire.GIFpng|thumb|'''अशोकस्य साम्राज्यविस्तारः''']]
समस्तं भारतवर्षम् (अद्यतन-भारतपाकिस्थानाफगनिस्थानदेशाः) पारसिकदेशस्य पूर्वभागम् (अद्यतन-इरान्-पश्चिमाफ्गनिस्थादेशौ) च अस्य साम्राज्यम् आसीत्। अशोकाय युद्धम् अरोचत। अतः एव जनाः तं चण्डाशोकः इति अकथयन्। सः कलिङ्गस्य राजानम् परिदातुम् आदिशत्। परन्तु स राजा आदघ्नोत्। अशोकः क्रुध्यन् कलिङ्गं जेतुं तस्य सेनाम् अनयत्। सः युद्धे विजयं प्राप्नोत्। रणभूमिः रक्तकल्मषः आसीत्। युद्धे लक्षसैनिकाः हताः। युद्धस्य अनन्तरम् अशोकः कलिङ्गदेशे अभ्रमत्। सः सर्वत्र दग्धगृहाणि शवाः च एव अपश्यत्। सः एतत् घोरं दृश्यम् वीक्ष्य उक्तवान् -"<i>अहं किं अकरवम्? किम् अयं विजयः उत अपजयः? एतत् न्यायं वा अन्यायम्? एतत् धैर्यम् वा भीरुता? किं शिशुमहिलानां संहरणम् शौर्यस्य द्योतकम् ? अहं राज्यस्य हिताय वा परदेशनाशनाय एतत् कार्यं कृतवान्?.........................एते काकश्येनगृध्राः मरणपापदुताः वा?<i>" सः एतत् ध्वंसदृश्यं दृष्ट्वा दुःखितः अभवत्।
 
"https://sa.wikipedia.org/wiki/अशोकः" इत्यस्माद् प्रतिप्राप्तम्