"अल्लाह्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
पङ्क्तिः ९:
 
== शब्दोत्पत्तिः==
[[चित्रम्:Arabic components (letters) in the word Allah.svg|thumb|right|240px| [[अरबीभाषा|अरबीभाषया]] लिखितः '''अल्लाह्''' नाम्नः अंशसमूहः -<br />१। अलिफ़्<br />२। हम्जतुल् वसल् (همزة وصل‎‎)<br />३। लाम्<br />४। लाम्<br />५। तश्दीद् (شدة‎) <br />६। अलिफ़्-स्वरमात्राचिह्नम् (ألف خنجرية‎‎) <br />७। हा]]
 
''अल्लाह्'' अयं शब्दः [[अरबीभाषा|अरबी]] । ''अल्''+ ''इलाह् '' इत्यनयोः पदयोः समन्वये 'अल्लाह्' इति निष्पन्नः । पूर्वपदम् 'अल्' इत्यस्य अर्थः ''सुनिर्दिष्टः'' वा ''एकमेव''। परपदं 'इलाह्' अर्थात् ईश्वरः सृष्टिकर्ता वा । तर्हि शब्दद्वयस्य सम्मिलितरूपस्य अर्थः भवति 'एकमेव इश्वरः' 'एकेश्वरः' वा({{lang|grc|ὁ θεὸς μόνος}}, ''ho theos monos'')<ref name="EoI">L. Gardet, ''Allah'', Encyclopaedia of Islam</ref>। समाना व्युत्पात्तिः इतरेष्वपि सेमिटिक्-भाषासु लभ्यते । उदाहरणरूपेण यथा -हीब्रू तथा आरामैक्-भाषा <ref name=autogenerated1>Columbia Encyclopaedia says: Derived from an old Semitic root referring to the Divine and used in the Canaanite ''El'', the Mesopotamian ''ilu'', and the biblical ''Elohim'' and ''Eloah'', the word Allah is used by all Arabic-speaking Muslims, Christians, Jews, and other monotheists.</ref>। प्राचीनहीब्रू भाषायां अधिकस्थलेषु बहुवचने अयं शब्दः प्रयुक्तः ''एलोहिम्'' {{Unicode|אֱלֹהִ֔ים}}(परन्तु अर्थः एकवचने ) आसीत् । एवञ्च आरामैक् भाषया अस्य शब्दस्य रूपं - ''{{Unicode|ʼĔlāhā}}'' {{lang|arc|ܐܠܗܐ}} वा ''{{Unicode|ʼAlâhâ}}'' {{lang|arc|ܐܲܠܵܗܵܐ}} । किन्तु अयं शब्दः सर्वासु भाषासु अपि समार्थकः , '''एकेश्वरः'''<ref name="cal">[http://cal1.cn.huc.edu The Comprehensive Aramaic Lexicon] – Entry for ''{{Unicode|ʼlh}}''</ref> । [[सिक्खमतम्|सिक्ख]]जनानां पवित्रग्रन्थः ''गुरु ग्रन्थ साहिब्'' मध्ये अयं शब्दः ''अल्लाह्''({{lang-pa|ਅਲਹੁ}}) ४६ वारम् उल्लिखितः अस्ति ।
"https://sa.wikipedia.org/wiki/अल्लाह्" इत्यस्माद् प्रतिप्राप्तम्