"एनी बेसन्ट्" इत्यस्य संस्करणे भेदः

Annie Besant, LoC.jpg
महत्त्व
 
पङ्क्तिः १५:
लेखिका
}}
'''एनी बेसन्ट्''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|ɛ|n|iː|_|b|ɛ|s|ə|n|t}}) ({{lang-en|Annie Besant}}, {{lang-hi|एनी बेसन्ट्}}) [[होम् रूल् आन्दोलनम्|होम् रूल्-आन्दोलन]]स्य प्रणेता आसीत् । [[भारतसेवा]]यै देशत्यागं कृत्वा उष्णप्रदेशे [[भारतम्|भारते]] निवस्य भारताय अदम्ययोगदानं दत्तं तया । सङ्घटनसामर्थ्येन स्वतन्त्रायै प्रयासं करोतु इति परामर्शं सा एव भारतीयनेतृभ्यः अयच्छत् । [[स्वराज आन्दोलनम्|स्वराज-आन्दोलने]] अपि तस्याः महत्वपूर्णंमहत्त्वपूर्णं योगदानम् आसीत् ।
 
== जन्म, जीवनञ्च ==
पङ्क्तिः २७:
== भारतीयराजनीतौ प्रवेशः ==
 
१८७८ तमे वर्षे एनी बेसन्ट् प्रप्रथमवारं भारतीयराजनीतिविषये स्वविचारान् विश्वसम्मुखम् अवदत् । सा लोर्ड् लिटन् इत्यस्य प्रतिक्रियावादिनीतिविषये एकं लेखम् अलिखत् । तस्मिन् लेखे सा आङ्ग्लसर्वकारस्य नीतेः विरोधम् अकरोत् । तेन भारतीयानां मनसि एनी बेसन्टे इत्येनां प्रति आदरभावः उद्भूतः । समयान्तरे सा 'थियोसोफिकल् सोसायटि' इत्याख्यायाः संस्थायाः कृते अपि कार्यं प्रारभत । [[अमेरिका]]-[[ऑस्ट्रेलिया]]-[[न्यूजीलैण्ड]] इत्यादिदेशानां प्रवासं कृत्वा सा १८९३ तमे वर्षे विश्वधर्मपरिषदि भागम् अवहत् । भारतीयानां प्रवचनेन प्रभाविता सा भारतीयसंस्कृत्याः विषये अधिकं ज्ञातुं [[भारतम्]] अगच्छत् । १९०१ तमस्य वर्षस्य 'नवम्बर'-मासस्य षोडशे (१६/११/१९०१) दिनाङ्के तया [[भारतम्|भारते]] स्थायिनिवासस्य निर्णयः स्वीकृतः । [[वाराणसी]]-महानगरं तस्याः कार्यक्षेत्रम् आसीत् । सांस्कृतिक-आन्दोलने सक्रिया सा बहूनि महत्वपूर्णानिमहत्त्वपूर्णानि कार्याणि अकरोत् ।
 
== [[हिन्दुधर्म]]स्य अङ्गीकारः ==
पङ्क्तिः ६२:
 
१९२१ तमात् वर्षात् अनन्तरम् एनी बसन्ट् सामाजिकप्रवृत्तिम् आरभत । नारीसशक्तीकरण-आदिवासिसेवा-स्त्रीशिक्षा इत्यादीनि कार्याणि तया कृतानि । सा स्वभाषणेषु कथयति स्म, “भारतीयसमाजस्य, [[भारत]]स्य प्रगतिः, स्वतन्त्रता च नारीशक्तेः उपरि आधारिता अस्ति । नारीशक्तिं विना सर्वम् असम्भवम् एवास्ति” इति । स्त्री-पुरुषयोः समानाधिकाराय अपि सा जनजागृतिसभाः अकरोत् ।
[[File:Prophet Of Peace Annie Besant - Google Chrome.jpg|400px|thumb|<center>'''एनी बेेसेन्ट् इत्यस्याः सन्देशः'''</center>|चित्रपरिसन्धिः=Special:FilePath/Prophet_Of_Peace_Annie_Besant_-_Google_Chrome.jpg]]
एनी बेसन्ट् इत्यस्याः वक्तृत्वशक्तिः, समर्पणम् अद्यापि भारतीयेभ्यः सम्मानस्य केन्द्रमस्ति । सा लेखिका, समाजसेविका, राजनीतिज्ञा च आसीत् । सा स्वानुभवस्य आधारेण त्रिशतं पुस्तकानि अलिखत् । भारतात् सहस्राधिकानि योजनानि दूरे जन्मधृता सा एनी बसन्ट्, स्वस्याः जीवनस्य अन्तिमश्वासपर्यन्तं [[भारत]]स्य सेवाम् अकरोत् । सा [[भारत]]मातरं जन्मभूमिवत् प्रीणाति स्म । अतः तया अन्तिमश्वासः अपि भारतमातुः कुक्षौ त्यक्तः ।
 
"https://sa.wikipedia.org/wiki/एनी_बेसन्ट्" इत्यस्माद् प्रतिप्राप्तम्