"रमणमहर्षिः" इत्यस्य संस्करणे भेदः

→‎जीवनम्: I changed the year of self realization or can say आत्मप्रज्ञानुभवं of महर्षि at १८७६ to year १८९६.
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ४:
==जीवनम्==
[[File:Ramana 3 sw.jpg|thumb|रमणमहर्षिः]]
तस्य पूर्वतनं नाम वेङ्कडरमण-अय्यर् । [[तमिळ्नाडु]]राज्यस्य [[मधुरै|मधुरै]] समीपस्य [[तिरुचुरि]]ग्रामे जन्म अभवत् । पिता सुब्रह्मण्यअय्यरः माता अळगम्माळ । तेषां कुटुम्बस्य चतुर्षु पुत्रेषु एषः द्वितीयः । १८७६१८९६ तमे वर्षे तन्नाम षोडशे वयसि जातस्य आत्मप्रज्ञानुभवस्य अनन्तरं शास्वतरुपेण अरुणाचलं प्रति ([[तिरुवण्णामलै]]) आगतवान् । ततः शेषायुष्यं तत्रैव यापितवान् ।
 
==बोधनम्==
"https://sa.wikipedia.org/wiki/रमणमहर्षिः" इत्यस्माद् प्रतिप्राप्तम्