"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

Replacing Bangalore1924_map.gif with File:Bangalore1924_map.png (by CommonsDelinker because: file renamed or replaced on Commons).
पङ्क्तिः ८७:
 
== भौगोलिकस्तिथिः ==
[[File:Bangalore1924 map.gifpng|right|thumb|'''क्रि श १९२४तमे काले बेङ्गळूरुमानचित्रम्''']]
बेङ्गलूरुनगरं समुद्रस्तरात् ९००कि.मी. उन्नतस्तरे वर्तते । भूगोलकस्य १२° २९ उ - १३° उ अक्षांशे प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः२४सें तः २५सें पर्यन्तं भवति । सदाशिवनगरे स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, होसकेरेहल्ली अत्यवनतं स्थलम् अस्ति । बेङ्गलूरुनगरं [[कर्णाटक]]स्य दक्षिणपूर्वभागे वर्तते । १२.९७ डिग्री उत्तर- अक्षांशे तथा ७७.५६ डिग्री पूर्व-रेखांशोपरि स्थितमस्ति एतत् नगरम् । बेङ्गलूरुजनपदस्य उत्तरपूर्वदिशि 'कोलार'-जनपदः, उत्तरपश्चिमदिशि ‘[[तुमकूरुमण्डलम्|तुमकूरु]]’-जनपदः, दक्षिणपश्चिमदिशि ‘[[मण्ड्यमण्डलम्|मण्ड्य]]’-जनपदः, दक्षिणे ‘[[चामराजनगरमण्डलम्|चामराजनगर]]’-जनपदः तथा च दक्षिणपूर्वदिशि [[तमिऴनाडुराज्यम्|तमिळुनाडुराज्यम्]] अस्ति । बेङ्गलूरुनगरं समुद्रस्तरापेक्षया ९०० मी. परिमितम् उपरि अस्ति । बेङ्गलूरुनगरे सदा शीतलं वातावरणं भवति । षोडशे शतके केम्पेगौडः अस्य नगरस्य जलव्यवस्थार्थं बहुविधानां तडागसरोवारादीनां निर्माणं कारितवान् आसीत् । तेषु केम्पाम्बुधितडागः, मडिवाळसरोवरः, हेब्बाळसरोवरः, अलसूरुसरोवरः, स्यांकिजलागारः इत्यादयः प्रमुखाः । किन्तु अद्य बेङ्गलूरुनगरं प्रति ८०% जलं "[[कावेरीनदी]]" व्यवस्थापयति ।
 
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्