"संस्कृतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३६:
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं
च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥
 
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्याति नूनं कोट्यधिका भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्बम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
 
= ध्येयवाक्यानि =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्