"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

Removing "Internet_image.jpg", it has been deleted from Commons by Hedwig in Washington because: Copyright violation, found elsewhere on the web and unlikely to be own work - Using [[:c:COM:VF
Corrected spelling from संग to सङ्ग
पङ्क्तिः ७:
'''अन्तर्जालम्''' इत्येतत् अत्यधिकानां [[सङ्गणकविज्ञानम्|सङ्गणकानां]] कश्चन जालबन्धः वर्तते । विश्वव्यापकमिदं राष्ट्रियान्तराष्ट्रिय-सङ्गणक-जालबन्धानां सम्पर्कं कल्पयति ।
==अन्तरजालस्य स्वरूपम्==
दूरसंचारक्षेत्रे संगणकानांसङ्गणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते। साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था संगणकानांसङ्गणकानां माध्यमेनैव विधीयते। इन्टरनेट, ई-मेल, ई-कामर्स-प्रभृतयः संगणकस्यसङ्गणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति। संगणकसङ्गणक-संबद्धा इन्टरनेट-प्रणाली महासागरवद् वर्तते। सर्वस्मिन् जगति यत् किञ्चिद [[ज्ञानम्|ज्ञानं]] [[विज्ञानम्|विज्ञानं]], शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते। संसारे लघु-बृहद्-संगणकाणाम्सङ्गणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन [[दूरवाणी|दूरभाष]]-माध्यमेन एकः अपरेण सह सम्पर्कं करोति । जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति । अन्तरजाले मुख्यतः ई-मेल (E-Mail), वर्ल्ड्-वैड्-वेब् (worldwide web-www), एफ् टि पि (FTP) ई कामर्स् (E-Commerce) इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर/साइट इत्यनेन संयोगः यथा सरलः स्यात् तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति ।
==अन्तरजालस्य महत्त्वम्==
बहवः जनाः अन्तरजाल-वर्ल्ड्-वैड्-वेब् (world Wideweb-www) इत्यनयोः एकैव मन्यन्ते, किन्तु तन्न समीचीनम्। अन्तरजालस्य एका शाखा वर्तते वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW), तेन माध्यमेन विभिन्न-विषयेषु सूचना-प्राप्त्यर्थम् अन्तरजालद्वारा संगणकानिसङ्गणकानि योजयति । अस्मिन् कार्ये इन्टरनेट एक्सप्लोरर (Internet Explorer) तथा च ब्रौसर् (Browser) साहाय्यं करोति । यथा-याहू (Yahoo), नेटस्कोप (Netscape), इण्डिया टैम्स् (India-times), वेबदुनिया (Webdunia) इत्यादयः सन्ति।' वल्र्ड वाइड वेब" अन्तरजालस्य अतिदीर्घप्रमुखभागः वर्तते।
 
अन्तरजालमाध्यमेन सम्पूर्ण-संसारस्य सूचनाः क्षणाभ्यन्तरे प्राप्तुं शक्यते। यथा-<br />
पङ्क्तिः २४:
(क) इंटरनेट्-मेल (Internet mail) या ई-मेल (E-mail) अन्तरजालमाध्यमेन इलैक्टॉनिकसंचारद्वारा प्रेषितं पत्रम् ई-मेल इति कथ्यते। इयं सेवा अन्तरजालस्य सर्वाधिक्रप्राचीना वर्तते। वर्तमानकाले तु प्रतिदिनं कोट्यधिकाः अस्य प्रयोजनभागिनः सन्ति । एतेषु कार्यालयीयपत्राणि व्यक्तिगतानि च भवन्ति । <br />
(ख)वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW) अयं महाप्रकारस्य विषयसङ्ग्रहः(डाटाबेस्) वर्तते यः सम्पूर्णसंसारे व्याप्तोऽस्ति। अन्तरजालेन सम्बद्धाः जनाः अनेनैव सूचनाः प्राप्नुवन्ति । अनेन माध्यमेन सामान्यपाठ्यसामग्रीभिः सह चित्रं, ध्वनिः, दृश्यपरिकरादयः उपलभ्यन्ते। कोऽपि जनः शुल्कं दत्वा स्व-सूचनाः वेब साइट (Web-Site) । । इत्यस्योपरि प्राप्यन्ते। वेब-साइटोपरि स्व-नाम-पता इत्यनेन सह पंजीकृतं कर्नु शक्यते। | वल्र्ड वाइड वेब इत्यस्योपरि सूचना अन्वेषणार्थ ईंटरनेट एक्सप्लोरर (Internet Explorer) HITGGIT (Browser) प्रोग्राम द्वारा वा इदं कार्यं सरलतापूर्वक कर्तुं शक्यते। चूँ -<br />
(ग)फाइल-द्वान्सफर-प्रोटोकाल् (FTP) अन्तरजालेन कस्मिंश्चित् सङ्ग्रणके विद्यमानाः सूचनाः विषयाः वा अन्यस्मिन् अन्तरजालसम्बद्धसंगणकंअन्तरजालसम्बद्धसङ्गणकं प्रति स्थानान्तरणं प्रेषणं वा कर्तुं शक्यते । j - <br />
(घ)टेलीनेट (Telly-net)इदं साधनं कम्प्यूटरं अन्तरजालेन सह सम्बद्धः कर्तुं । सर्वरः (Server) इति विद्यते। - ... ' i <br />
(ङ)ई-कामर्स (E-Commerce) अतिदूरस्थजनाः कम्पनी वा अन्तरजालमाध्यमेन सम्पर्कं स्थापयित्वा वस्तूनां सेवायाः वा क्रय-विक्रयं, आदान-प्रदानं च ई-कामर्स द्वारा कर्तुं शक्यते। ' <br />
(च)वार्तालापः (Chatting) अन्तरजालसम्बद्धषु संगणकेषुसङ्गणकेषु कार्यरताः जनाः अपरसंगणकेषुअपरसङ्गणकेषु कार्यरतैः जनैः सह परस्परवार्तालापं कर्तुं शक्नुवन्ति । एतस्य विकसित-स्व-रूपं वॉयसमेल (voice-mail) इति भवति। येषु ध्वनिग्राहक-प्रेषकपरिकरैः (माइक-स्पीकर्) दूरस्थौ द्वौ जनौ दूरभाष-दृश्यमाध्यमेन वार्तालापं कर्तुं शक्नुतः । ! <br />
(छ)वार्तागणः (Newsgroup) वार्तागणः इत्येषः बहु संदेशानाम् एकः समूहः संग्रहोसङ्ग्रहो वा भवति । अत्र रुच्यनुसारं विषयस्य अन्वेषणं संदेशस्थापनं च कर्तुं शक्यते।
==भारतवर्षे अन्तर्जालस्य उपयोगः==
भारते अन्तर्जालसेवा प्रारम्भे मुख्यतः विदेश-संचार-निगम लि, (VSNL) द्वारा अगस्त 1995 तः उपलभ्यते । एतदर्थं संचार् नेट (Sanchar Net) नाम्नः एकः सार्वजनिकसम्पर्कजालः निर्मियते स्म। यैः 42 नोड्स् (Nodes) द्वारा भारतस्य शताधिकेभ्यः नगरेभ्यः अन्तरजालसुविधा प्रदीयते स्म। सम्प्रति नेटवर्क-संचालनं भारत-संचार-निगम लि. (Bharat Sanchar Nigam Ltd.) द्वारा क्रियन्ते। भारते अन्तरजालसदस्याणां संख्या सितम्बर १९९७ तमे वर्षे ५
"https://sa.wikipedia.org/wiki/अन्तर्जालम्" इत्यस्माद् प्रतिप्राप्तम्