"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

Ankitagadre1931228 इत्यनेन शीर्षकं परिवर्त्य विकिपीडिया:प्रयोगपृष्ठम् पृष्ठं विकिपीडिया:छत्रपति शिवाजि महाराज प्रति स्थानान्तरितम्
अङ्कनम् : नया अनुप्रेषण
 
(प्रवर्तमानम्)
अङ्कनम् : हटाया गया पुनर्निर्देशन
पङ्क्तिः १:
#पुनर्निर्दिष्टम्== [[विकिपीडिया:छत्रपति शिवाजि महाराज]] ==
 
 
=== बाल्यं यौवनं च ===
शिवराजः एकः आदर्शः राजा आसीत्। शिवरायस्य जन्म शिवनेरि नाम दुर्गे अभवत्। अस्य पितुः नाम शहाजी अस्ति। अस्य मातुः नाम जीजाबाई आसीत​।शिवरायस्य पराकरमस्य कथाः शौरस्य गाथाः अद्यापि गीयन्ते।शिवराजेन् स्वगुरोः दादोजी कोंडदेव महोदयात् विघा प्राप्ता। तस्य सुह्यद् तानाजी, येसाजी प्रभ्रुतयः वीरवन्तः आसन्। शिवराजेन् तेषां एका विशाला सेना एकत्रीकृता।तेषां सहाय्येन् तेन अनेके दुर्गाः विजिताः।
=== शिवरायस्य विजयाः ===
शिवरायस्य बलं अति महान आसित।तस्य बलं दृष्टवा मुघलराजा अपि चिन्तितोऽभवत्।तेन प्रेषितः अफजलखाँ शिवाजीं हन्तुम् आगच्छत्।परन्तु शिवरजः तम् व्यघ्रनखैः विदारितवान्। अथ् शिवराजः मुघलसाम्राजस्य विरोधः क्रुतः।एतत् दृष्टवा मुघलराजः औरंगजेब शिवरायं दिल्लीमाहुय एके शयनग्रुहे बन्दीकृतः। परन्तु कवचित् दिव्से अपि शिवराजः मिश्ठान्नस्थ कन्डोले उपविश्य कारागृहात् निर्गतः।
<br>
अनन्तरं रायगड स्थाने शिवराज्याभिषेखः अभवत्। शिवराजः सच्चरित्रः धार्मिकः च राजा आसीत्। एतादृशः महापुरुष भारतभूम्याः सुपुत्रः एतत् भाग्यं खलु।इति प्रकारे शिवराजः सर्वाणि युद्धानि विजयः प्रप्तुम् मराठा साम्राजः स्थापयति। तस्य भाषाः च् तस्य् साम्राज्या प्रति प्रेम् दृष्टवा सर्वे मराठा अभिमानेन् मराठी भाषस्य प्रयोगं कुर्वन्ति।
=== शिवरायस्य दुर्गाः ===
तम् ३७० दुर्गाः विजयितवा।तेषु कतिपय दुर्गाः इति सन्ति :
* पन्हाला दुर्ग्ः
* राजगड दुर्ग्ः
* सिन्धुदुर्गः
* प्रतापगड दुर्ग्ः
* प्रचण्डगढ दुर्ग्ः
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्