"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गुरुदक्षिण'''
पुरा जनाः यज्ञं कुर्वन्ति स्म| यदा श्रोत्रिभ्यः दक्षिणां यच्छन्ति तदा ते यज्ञस्य पुर्णफलम् अनुभवन्ति| कृतंयज्ञं सार्यकं भवति| इति जनाः मन्यन्ते स्म| अधुना अपि ये शुभकार्यं कुर्वन्ति ते गुरुभ्यः दक्षिणाम् यच्छन्ति|
'''गुशब्दस्वन्धकारस्स्यात् रुशष्दस्तन्निरोधकः|'''
'''अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते||'''
'''पुरा छात्राः गुरुकुले उषित्वा वेदाध्ययनं कुर्वन्ति स्म| गुरुशुश्रूषां कुर्वन्ति विद्यार्जनं प्राप्नुवन्ति स्म| सेवयातुष्टः गुरुः पुत्रवत् शिष्यान् पालयति पाठयति स्म| शिष्याः मनसि एवं सङकल्पयन्ति यत् किमपि गुरवे दातव्यम् इति भक्त्या पृच्छन्ति स्म| दक्षिणारुपेण यत् किमपि दातव्यं इति सदा चिन्तयन्ति स्म| यदा द्रोणाचार्यः एकलव्यसमीपमागत्य यदि मे शिष्योsसि तर्हि गुरुदक्षिणां देहि इति अब्रवीत| तदा एकलव्यः किम् प्रदास्यामि आज्ञापयतु आचार्य न हि किञ्चित् गुरवे अदेयं | इति अवदत्| गुरोः इच्छानुसारेण दक्षिणमङगुष्ठं उत्कृत्य सन्तोषेण दत्तवान्|
आधुनिकावसरे शिब्याः गुरुसेवारूपेण गुरवे फलानि, वस्त्राणि, वित्तं च अर्पयन्ति अतः गुरुदक्षिणाविषये इदं श्लोकम् प्रसिध्दम् अस्ति|
एकमेवासरं यस्तु गुरुः शिष्यं प्रबोधयेत्|
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्