"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गुरुदक्षिणकन्नड साहित्यशास्त्रम'''
पुरा जनाः यज्ञं कुर्वन्ति स्म| यदा श्रोत्रिभ्यः दक्षिणां यच्छन्ति तदा ते यज्ञस्य पुर्णफलम् अनुभवन्ति| कृतंयज्ञं सार्यकं भवति| इति जनाः मन्यन्ते स्म| अधुना अपि ये शुभकार्यं कुर्वन्ति ते गुरुभ्यः दक्षिणाम् यच्छन्ति|
 
भारतस्य कर्नाटक राज्ये अधिकतम प्रयुक्त: " कन्नड भाषा साहित्य "| कन्नड भाषा ' '''द्राविड भाषा''' ' इति वर्गे जात: | आधुनिक भारते अति प्रायस्य भाषायां ' कन्नड भाषा ' द्वितीय स्थाने अस्ति | भारत दॆशे, कन्नड साहित्यस्य सम्प्रदाय: तृतीय स्थाने अस्ति |कन्नड भाषायां सामान्यत: त्रीणि भाषा-विज्ञान क्षणनि सन्ति | ते :- पुरातन कन्नड, मद्यम कन्नड, आधुनिक कन्नड च |कन्नड भाषया: साहित्यक लक्षणे अपि त्रीणि प्रकारा: सन्ति, ते :- '''जैन, वीरशैव, वैष्णव:''' च | ऎतानि भाषया: शास्त्रीय अभिव्यक्तिं प्रसिद्धाता लक्षते |
'''गुशब्दस्वन्धकारस्स्यात् रुशष्दस्तन्निरोधकः|'''
 
कन्नड लेखनस्य प्रप्रथम उदाहरणं " '''ताळगुन्द सिंहकटाञ्जन शासने''' " प्राप्तं अस्ति | प्रसिद्ध '''बादामि शासने''' अपि उदाहरणं प्रप्तंम् अस्ति | कविराजमार्गेण द्वादश शतक पर्यन्तं, कन्नड भाषाया: साहित्यं जैन: यॊजितं कृतवान | तान् ऎव चालुक्ये, गङ्गे , राष्ट्रकूटे च उत्सुक संरक्षकं उपलब्धं अकुर्वन् |
'''अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते||'''
यद्यपि कविराजमर्ग:, नृप: अमोघवर्षस्य विराज्ये निबद्धं अभवत् , ऎतद् साहित्यं कन्नड साहित्ये अत्यन्त पुरातनकारी अस्ति | ऎथद् साहित्यं कन्नड भाषायां प्रथम पुस्तकं अस्ति | अस्मिन् पुस्तके कन्नड काव्यं, काण्ड जनाङ्ग: , कन्नदराज्यं च प्रति कथयति |
 
'''पुरातन कन्नड :-'''
पुरा छात्राः गुरुकुले उषित्वा वेदाध्ययनं कुर्वन्ति स्म| गुरुशुश्रूषां कुर्वन्ति विद्यार्जनं प्राप्नुवन्ति स्म| सेवयातुष्टः गुरुः पुत्रवत् शिष्यान् पालयति पाठयति स्म| शिष्याः मनसि एवं सङकल्पयन्ति यत् किमपि गुरवे दातव्यम् इति भक्त्या पृच्छन्ति स्म| दक्षिणारुपेण यत् किमपि दातव्यं इति सदा चिन्तयन्ति स्म| यदा द्रोणाचार्यः एकलव्यसमीपमागत्य यदि मे शिष्योsसि तर्हि गुरुदक्षिणां देहि इति अब्रवीत| तदा एकलव्यः किम् प्रदास्यामि आज्ञापयतु आचार्य न हि किञ्चित् गुरवे अदेयं | इति अवदत्| गुरोः इच्छानुसारेण दक्षिणमङगुष्ठं उत्कृत्य सन्तोषेण दत्तवान्|
कन्नड साहित्य चरित्रे, दश शतकात द्वादश शतकस्य वेलां पर्यन्तं पुरातन कन्नड्ं इति उच्च्यते | अस्मिन् वेला '''" आदि काव्य "''' इति अपि उच्च्यते |'''" पम्प: "''' अस्मिन् काले प्रसिद्ध कवि आसीत् | पम्पस्य " '''विक्रमार्जुन विजय: "''' अद्यपि "अत्युपन्नकृति " इति एव प्रसिद्धं अस्ति |
 
'''मध्यम कालस्य कन्नड :-'''
आधुनिकावसरे शिब्याः गुरुसेवारूपेण गुरवे फलानि, वस्त्राणि, वित्तं च अर्पयन्ति अतः गुरुदक्षिणाविषये इदं श्लोकम् प्रसिध्दम् अस्ति|
एतद् साहित्ये अनेक नूतन साहित्य प्रकाराणि सन्ति | अस्मिन् काले , रगले, साङ्गत्य च प्रसिद्ध: | '''हरिहर: रागवाङ्क्:''' च बहु प्रसिद्ध लीखिक: आसीत् | अन्य त्रीणि प्रकाराणि सन्ति , ते:- वचन साहित्य, कुमारव्यास , दास साहित्य च |
 
'''आधुनिक कन्नड :-'''
एकमेवासरं यस्तु गुरुः शिष्यं प्रबोधयेत्|
आधुनिक / नवदोयस्य अर्तं नूतनं इति अर्थ: | ब्रिटीश् राज्यकारस्य प्रारम्बिक काले अधिकतम प्रयुक्त: एतद् साहित्यं | एतद् सहित्यस्य प्रकाराणि ऍवम् अस्ति, " '''आङ्ग्ल काव्यानि , ग्रीक रुद्रनाटकानि''' " च | अस्मिन् काले साहित्यस्य आदिक परिवृद्धिं " बी.एम.श्री " उपाकृतवान् | अस्मिन् कालस्य प्रसिद्ध कवय: :-
१. कुवेम्पु
पृयिव्यां नास्ति तद्द्रव्यं यद्द्त्वा चानृणी भवेत्|
२. बी.एम.श्री
 
३.के.एस.नरसिंहस्वमि
कालिदास रघुवंश महाकाव्ये गुरुशिष्यकयां वर्जयति| कौत्सः नामः शिष्यः वरतन्तु नाम गुरोः समीपे चातुर्दशविद्यां अधीतवान्| छात्रः गुरुकुले वसन् गुरुशुश्रूषया विद्यार्जनं कृतवान्| अध्ययनानन्तरं छात्रः गुरुम् मया दक्षिणा दातन्या कियत् इति पृष्टवान्| गुरुः शुश्रूषया अलम्| न किमपि कामये इति वहुवारं छात्रेण गुरुः पृष्टः| कुपितः गुरुः चतुर्दशकोटिरुप्यकाणि प्रयच्छ इति अवदत् | छात्रः कौत्सः दरिद्रः आसीत्| रघुराजम् एत्य गुरवे मया कोटिरुप्यकाणि दातव्यं इति अवदत्| रघुमहाराजः विध्वजित् यागं कृत्वा दरिद्रः बभूव| तथापि कुबेरेण सह युध्दं कृत्वा दास्यामि गुरुदक्षिणां मा गच्छ अत्रैव वस इति राजा शिब्यं अवदत्| कुबेरसमीपम् गमनात् पूर्वं कुबेरः सुवर्णवृष्टिं चकार| तदा राजा सर्वं धनं गुरवे प्रादातुं कौत्साय दत्तवान्| गुरुदक्षिणां दत्वा पुण्यं सम्पादयितुम् राजा इयेष| अनेन राजा आत्मानम् धन्यम् इति अमन्यन|
४.प्रो.निसार अहमद
५.डी.वि.जी ...इत्यादि |
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्