"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
'''श्री चिदम्बरं थिल्लै नटराजर् देवालय:'''
 
चिदम्बरं नटराज मन्दिरस्य अपर नाम थिल्लै नटराज मन्दिरं | एतत् परशिवस्य मन्दिरं | अयं दक्षिण भरते तमिलनाडु राज्ये अस्ति | एतत् थिल्लै नगरे भवति | अस्य मन्दिरे परशिवस्य मूर्ति: अस्ति | चिदम्बरं शब्दस्य अर्तम् ज्ञान अम्बरं | अस्य मन्दिरस्य वास्तुशिल्पम् कला आध्यात्मिकस्य दौतकं | अस्य मन्दिरस्य निर्माणं दशम शतके अभवत् | तदा चिदम्बरं चोलनाम् राजधानी आसित् | चोल: नटराजम् कुलदैव इति पूजयन्ति स्म | अस्य मन्दिरस्य पुनरुतान कार्यम् परमसर्वत्र २००० अभवत् | अस्य मन्दिरस्य प्रधान देवता परशिव: | एतत् वैष्णतत्वं,परशक्तिं च सूचयति | चिदम्बरं मन्दिरं दक्षिण भारतस्य पुरातन देवालय: |देवालयास्य महत्वं अभरण अलङ्कृत नटराजम् एव भवति | अस्य मन्दिरे प्रधानतय पञ्च सभा: सन्ति ते कनक सभा,चित सभा,नृत्त सभा,देव सभा,राज सभा च | नटराजस्य रूपं परशिवस्य एकं विशेषण रूपं भवति | एतत् स्थालं ऐतिहासिकम् संस्कृतिकं च सूचयति | इदनिं आर अन्द् डी पाश्चात्त्य वैज्ञानिन: नटराजस्य पादाङ्गुलिय: अधः विश्वस्य कान्तीय शक्तिम् भवति इति प्रतिपादितवन्त:| पुरातन पण्डित: तिरुवल्लुर् महोदय: पञ्च सहस्र वर्षेभ्य: पूर्वं एतत् निरुपितवान् | तिरुवल्लुर् महोदयस्य ग्रन्थ तिरुमन्दिरं विश्वस्य वैज्ञानिक मार्गदर्शनं कर्तुम् समर्त: भवति | यत: द्वेसहस्र चिदम्बरम् देवालयं वस्तुशिल्पम्,प्रार्थना,मूर्त्त्तिकला,मनवकुल च प्रभावं करोतिस्म |
 
'''देवालयस्य विशेष गुण: '''
 
चिदम्बरम् नटराज देवालयं इतर देवालयेभ्य: परमाख्य स्थानं प्रतिष्ठान्वित:| अस्य देवालयस्य प्रमुक कुलदेव: परशिव: नटराजस्य रूपे अस्ति |
पङ्क्तिः १०:
चिदमबरं देवालयस प्रधान उत्सव: चित्तिरै थिरुवोनं, आणि उत्तिरं,मर्घलि थिरुवाधिरै,आणि थिरुमन्जनं, आवनि चथुर्थसि च | आरुथ्र धरिसनं अस्य देवालस्य मुख्य उत्सवं |
 
'''गायक: '''
 
थिल्लै चिदम्बरम् नटराज उच्छुष्मरुद्रस्य देवालय: | सर्वे चत्वारः मुनिय: ज्ञानसंबन्दर्,तिरुनवुक्कर्सर्,सुन्दरर्,मनिकवसगर् च महेश्वरम् तस्य सुक्ते अर्चितवन्त: |
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्