"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : Manual revert
No edit summary
पङ्क्तिः १:
 
'''गुरुदक्षिण'''
'''श्री चिदम्बरं थिल्लै नटराजर् देवालय:'''
पुरा जनाः यज्ञं कुर्वन्ति स्म| यदा श्रोत्रिभ्यः दक्षिणां यच्छन्ति तदा ते यज्ञस्य पुर्णफलम् अनुभवन्ति| कृतंयज्ञं सार्यकं भवति| इति जनाः मन्यन्ते स्म| अधुना अपि ये शुभकार्यं कुर्वन्ति ते गुरुभ्यः दक्षिणाम् यच्छन्ति|
 
'''गुशब्दस्वन्धकारस्स्यात् रुशष्दस्तन्निरोधकः|
चिदम्बरं नटराज मन्दिरस्य अपर नाम थिल्लै नटराज मन्दिरं | एतत् परशिवस्य मन्दिरं | अयं दक्षिण भरते तमिलनाडु राज्ये अस्ति | एतत् थिल्लै नगरे भवति | अस्य मन्दिरे परशिवस्य मूर्ति: अस्ति | चिदम्बरं शब्दस्य अर्तम् ज्ञान अम्बरं | अस्य मन्दिरस्य वास्तुशिल्पम् कला आध्यात्मिकस्य दौतकं | अस्य मन्दिरस्य निर्माणं दशम शतके अभवत् | तदा चिदम्बरं चोलनाम् राजधानी आसित् | चोल: नटराजम् कुलदैव इति पूजयन्ति स्म | अस्य मन्दिरस्य पुनरुतान कार्यम् परमसर्वत्र २००० अभवत् | अस्य मन्दिरस्य प्रधान देवता परशिव: | एतत् वैष्णतत्वं,परशक्तिं च सूचयति | चिदम्बरं मन्दिरं दक्षिण भारतस्य पुरातन देवालय: |देवालयास्य महत्वं अभरण अलङ्कृत नटराजम् एव भवति | अस्य मन्दिरे प्रधानतय पञ्च सभा: सन्ति ते कनक सभा,चित सभा,नृत्त सभा,देव सभा,राज सभा च | नटराजस्य रूपं परशिवस्य एकं विशेषण रूपं भवति | एतत् स्थालं ऐतिहासिकम् संस्कृतिकं च सूचयति | इदनिं आर अन्द् डी पाश्चात्त्य वैज्ञानिन: नटराजस्य पादाङ्गुलिय: अधः विश्वस्य कान्तीय शक्तिम् भवति इति प्रतिपादितवन्त:| पुरातन पण्डित: तिरुवल्लुर् महोदय: पञ्च सहस्र वर्षेभ्य: पूर्वं एतत् निरुपितवान् | तिरुवल्लुर् महोदयस्य ग्रन्थ तिरुमन्दिरं विश्वस्य वैज्ञानिक मार्गदर्शनं कर्तुम् समर्त: भवति | यत: द्वेसहस्र चिदम्बरम् देवालयं वस्तुशिल्पम्,प्रार्थना,मूर्त्त्तिकला,मनवकुल च प्रभावं करोतिस्म |
अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते||'''
 
पुरा छात्राः गुरुकुले उषित्वा वेदाध्ययनं कुर्वन्ति स्म| गुरुशुश्रूषां कुर्वन्ति विद्यार्जनं प्राप्नुवन्ति स्म| सेवयातुष्टः गुरुः पुत्रवत् शिष्यान् पालयति पाठयति स्म| शिष्याः मनसि एवं सङकल्पयन्ति यत् किमपि गुरवे दातव्यम् इति भक्त्या पृच्छन्ति स्म| दक्षिणारुपेण यत् किमपि दातव्यं इति सदा चिन्तयन्ति स्म| यदा द्रोणाचार्यः एकलव्यसमीपमागत्य यदि मे शिष्योsसि तर्हि गुरुदक्षिणां देहि इति अब्रवीत| तदा एकलव्यः किम् प्रदास्यामि आज्ञापयतु आचार्य न हि किञ्चित् गुरवे अदेयं | इति अवदत्| गुरोः इच्छानुसारेण दक्षिणमङगुष्ठं उत्कृत्य सन्तोषेण दत्तवान्|
'''देवालयस्य विशेष गुण: '''
आधुनिकावसरे शिब्याः गुरुसेवारूपेण गुरवे फलानि, वस्त्राणि, वित्तं च अर्पयन्ति अतः गुरुदक्षिणाविषये इदं श्लोकम् प्रसिध्दम् अस्ति|
 
'''एकमेवासरं यस्तु गुरुः शिष्यं प्रबोधयेत्|
चिदम्बरम् नटराज देवालयं इतर देवालयेभ्य: परमाख्य स्थानं प्रतिष्ठान्वित:| अस्य देवालयस्य प्रमुक कुलदेव: परशिव: नटराजस्य रूपे अस्ति |
पृयिव्यां नास्ति तद्द्रव्यं यद्द्त्वा चानृणी भवेत्|'''
उत्सवाचरण: :-
कालिदास रघुवंश महाकाव्ये गुरुशिष्यकयां वर्जयति| कौत्सः नामः शिष्यः वरतन्तु नाम गुरोः समीपे चातुर्दशविद्यां अधीतवान्| छात्रः गुरुकुले वसन् गुरुशुश्रूषया विद्यार्जनं कृतवान्| अध्ययनानन्तरं छात्रः गुरुम् मया दक्षिणा दातन्या कियत् इति पृष्टवान्| गुरुः शुश्रूषया अलम्| न किमपि कामये इति वहुवारं छात्रेण गुरुः पृष्टः| कुपितः गुरुः चतुर्दशकोटिरुप्यकाणि प्रयच्छ इति अवदत् | छात्रः कौत्सः दरिद्रः आसीत्| रघुराजम् एत्य गुरवे मया कोटिरुप्यकाणि दातव्यं इति अवदत्| रघुमहाराजः विध्वजित् यागं कृत्वा दरिद्रः बभूव| तथापि कुबेरेण सह युध्दं कृत्वा दास्यामि गुरुदक्षिणां मा गच्छ अत्रैव वस इति राजा शिब्यं अवदत्| कुबेरसमीपम् गमनात् पूर्वं कुबेरः सुवर्णवृष्टिं चकार| तदा राजा सर्वं धनं गुरवे प्रादातुं कौत्साय दत्तवान्| गुरुदक्षिणां दत्वा पुण्यं सम्पादयितुम् राजा इयेष| अनेन राजा आत्मानम् धन्यम् इति अमन्यन|
चिदमबरं देवालयस प्रधान उत्सव: चित्तिरै थिरुवोनं, आणि उत्तिरं,मर्घलि थिरुवाधिरै,आणि थिरुमन्जनं, आवनि चथुर्थसि च | आरुथ्र धरिसनं अस्य देवालस्य मुख्य उत्सवं |
 
'''गायक: '''
 
थिल्लै चिदम्बरम् नटराज उच्छुष्मरुद्रस्य देवालय: | सर्वे चत्वारः मुनिय: ज्ञानसंबन्दर्,तिरुनवुक्कर्सर्,सुन्दरर्,मनिकवसगर् च महेश्वरम् तस्य सुक्ते अर्चितवन्त: |
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्