"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
वन्दने
पङ्क्तिः १:
 
 
'''गुरुदक्षिणकृष्णशास्त्रीमहोदयः'''
 
संस्कृत कन्नडसाहित्यक्षेत्रयोः साहित्याकाशे विंशतिशतमाने ध्रुवतारा इव विराजते प्रो॥ ए आर् कृष्णशास्त्रीमहाभागः । संस्कृत कन्नडभाषयोः तस्य योगदानं तु अनुपमं विद्यते। सः कन्नडभाषायां 'वचनभारतम्', 'कथामृतम्'इत्यादि कृतिभिः सुपरिचितः। अस्य जीवनचरितं विदित्वा, वयमपि तत्पथमनुगन्तुं प्रेरणां स्वीकुर्मः।
पुरा जनाः यज्ञं कुर्वन्ति स्म| यदा श्रोत्रिभ्यः दक्षिणां यच्छन्ति तदा ते यज्ञस्य पुर्णफलम् अनुभवन्ति| कृतंयज्ञं सार्यकं भवति| इति जनाः मन्यन्ते स्म| अधुना अपि ये शुभकार्यं कुर्वन्ति ते गुरुभ्यः दक्षिणाम् यच्छन्ति|
 
'''बाल्यम्-'''
'''गुशब्दस्वन्धकारस्स्यात् रुशष्दस्तन्निरोधकः|'''
पारम्परिकसंस्कृताध्ययनशीले सत्सम्प्रदायबध्दे कुले श्री अम्बले रामकृष्ण्णशास्त्री- श्रीमति शङ्करम्मा दम्पत्योः जिष्ठपुत्रत्वेन नवत्युत्तर अष्टादशशततमे वर्षे, आगस्ट् मासे, द्वादशे दिने (क्रि श १२-८-१८९०) जातः। श्री कृष्णशास्त्रिणः संस्कृताभ्यासः बाल्यादेव तत्पितुः सकाशे एव आरभत। सः बाल्ये पित्रा सह पाठशालां गच्छति स्म। संस्कृतश्लोकाः, अमरकोशः, पाणिनेः व्याकरणसूत्राणि निरर्गलतया तस्य मुखान्निस्सरन्ति स्म। सः मेसूरु नगरे रायल् स्कूल्, वेस्लियन् मिषन् हेस्कूल्, महाराजकालेज् विद्यालयेषु च अध्ययनम् अकरोत्। महाराजमहाविद्यालये प्रो। एम् हिरियण्णः, प्रो। बि एम् श्री, वरदाचार्यप्रभृतीनां प्रकाण्डपण्डितानां शिष्यत्वमलभत। शास्त्रिणां जीवने एषां विदुषां कर्तव्यपरता, श्रद्धा, चिन्तनपद्धतिः च आदशप्रायाः अभवन्।
 
'''संस्कृतभाषाप्रेम-'''
'''अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते||'''
संस्कृनतभाषायां विद्यमानं तस्य प्रेम एवमभिव्यक्तम्- "संस्कृतं, तत्र प्रतिपादितानि शास्त्राणि च अस्माकं पूर्वजेभ्यः अस्मत्कृते दत्ता सम्पदस्ति। अस्माभिः कदापि एतत् न नश्येत्। इदानीं सर्वत्र सर्वार्थं पाश्चात्यदेशेभ्यः नः भिक्षाटना आरब्धा। यदि वयं संस्कृतार्थमपि तत्र गच्छामश्चेत् देशस्य अधः पतनं सुनिश्चितम्। संस्कृताध्ययनं न्यूनं भवति चेत् शिशोः मातृस्तन्यात् दूरनयनमिव। भाषासाहित्याविद्यार्थिभिः बहुभाषाप्रवेशः अत्यवश्यः। तत्रापि स्ंस्कृतभाषा अध्येतव्या एव। अत्र अधिकाध्ययनं प्रशस्यते" इति तस्य स्पष्टोक्तिः।
सः स्वगुरून् अनुसृत्य आदर्शा अध्यापको अभवत्। 'सः सर्वदा पाठस्य सिध्दतां सम्यक् कृत्वेव कक्ष्यां प्रविशति स्म। तस्य बोधनाक्रमः विद्यार्थिनः आकर्षितः स्म' इति डि वि जि महोदयः तं प्रशंसति।
 
'''संस्कृतकन्नडभाषाकृते योगदानम्-'''
पुरा छात्राः गुरुकुले उषित्वा वेदाध्ययनं कुर्वन्ति स्म| गुरुशुश्रूषां कुर्वन्ति विद्यार्जनं प्राप्नुवन्ति स्म| सेवयातुष्टः गुरुः पुत्रवत् शिष्यान् पालयति पाठयति स्म| शिष्याः मनसि एवं सङकल्पयन्ति यत् किमपि गुरवे दातव्यम् इति भक्त्या पृच्छन्ति स्म| दक्षिणारुपेण यत् किमपि दातव्यं इति सदा चिन्तयन्ति स्म| यदा द्रोणाचार्यः एकलव्यसमीपमागत्य यदि मे शिष्योsसि तर्हि गुरुदक्षिणां देहि इति अब्रवीत| तदा एकलव्यः किम् प्रदास्यामि आज्ञापयतु आचार्य न हि किञ्चित् गुरवे अदेयं | इति अवदत्| गुरोः इच्छानुसारेण दक्षिणमङगुष्ठं उत्कृत्य सन्तोषेण दत्तवान्|
तस्य साहित्यसेवा अपि अन्यादृशी। 'प्रबुद्धकर्णाटकः' इति पत्रिक आरब्धा। कन्नडसाहित्यापरिषदः पत्रिकायाः सम्पदकत्वम ऊढमनेन। अस्य स्वतन्त्राः कृतयस्तु 'श्रीरामकृष्णपरमहंसचरितम्', 'भासकविः', 'संस्कृतनाटकम्', 'श्रीपतिकथाः', 'भाषणानि लेखनानि', 'कवनं' च, अप्रकटिता कृतिः 'रामप्प',इति। एषु पुस्तकेषु स्वतन्त्रचिन्तने विशेषतया दत्तमवधानमिति गमनार्हो अयं विषयः।
आधुनिकावसरे शिब्याः गुरुसेवारूपेण गुरवे फलानि, वस्त्राणि, वित्तं च अर्पयन्ति अतः गुरुदक्षिणाविषये इदं श्लोकम् प्रसिध्दम् अस्ति|
 
'''एकमेवासरं यस्तु गुरुः शिष्यं प्रबोधयेत्|'''
 
'''पृयिव्यां नास्ति तद्द्रव्यं यद्द्त्वा चानृणी भवेत्|'''
 
कालिदास रघुवंश महाकाव्ये गुरुशिष्यकयां वर्जयति| कौत्सः नामः शिष्यः वरतन्तु नाम गुरोः समीपे चातुर्दशविद्यां अधीतवान्| छात्रः गुरुकुले वसन् गुरुशुश्रूषया विद्यार्जनं कृतवान्| अध्ययनानन्तरं छात्रः गुरुम् मया दक्षिणा दातन्या कियत् इति पृष्टवान्| गुरुः शुश्रूषया अलम्| न किमपि कामये इति वहुवारं छात्रेण गुरुः पृष्टः| कुपितः गुरुः चतुर्दशकोटिरुप्यकाणि प्रयच्छ इति अवदत् | छात्रः कौत्सः दरिद्रः आसीत्| रघुराजम् एत्य गुरवे मया कोटिरुप्यकाणि दातव्यं इति अवदत्| रघुमहाराजः विध्वजित् यागं कृत्वा दरिद्रः बभूव| तथापि कुबेरेण सह युध्दं कृत्वा दास्यामि गुरुदक्षिणां मा गच्छ अत्रैव वस इति राजा शिब्यं अवदत्| कुबेरसमीपम् गमनात् पूर्वं कुबेरः सुवर्णवृष्टिं चकार| तदा राजा सर्वं धनं गुरवे प्रादातुं कौत्साय दत्तवान्| गुरुदक्षिणां दत्वा पुण्यं सम्पादयितुम् राजा इयेष| अनेन राजा आत्मानम् धन्यम् इति अमन्यन|
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्