"चाणक्यः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
49.207.206.250 (talk) द्वारा कृता 454228 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः १:
{{Infobox monarch
| name = चाणक्यः
| image = Chanakya artistic depiction.jpg
| caption =
| coronation =
| othertitles =
| full name = आचार्यविष्णुगुप्तः
|
|
| other name = कौटिल्यः, आचार्यचाणक्यः
| mother =
| brothers =
|birth_date = 370 BC
|birth_place = पाटलीपुत्रम् (पाट्ना)
|death_date = 283 BC (aged 87)
|death_place =
|date of burial =
|place of burial =
|}}
'''चाणक्यः'''(Chanakya) (क्रि.पू ३७०-२८३) [[मौर्यसाम्राज्यम्|मौर्य]]वंशप्रथमराज्ञः [[चन्द्रगुप्तमौर्यः|चंद्रगुप्तस्य]] मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीन[[भारतम्|भारत]]स्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: [[अर्थशास्त्रम् (ग्रन्थः)|अर्थशास्त्रम्]] इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।
 
== जीवनचरितम् ==
चाणक्यस्य पिता चणकः कश्चन[[ब्राह्मणः|ब्राह्मणः]] आसीत् । बाल्ये चाणक्यः सर्वान् [[वेदः|वेदान्]] [[शास्त्रम्|शास्त्राणि]] च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने [[तक्षशिलाविश्वविद्यालयः|तक्षशीलायाम्]] अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । [[विशाखदत्तः|विशाखदत्त]]स्य नाटकम् [[मुद्राराक्षसम्|मुद्रराक्षसं]] चाणक्यस्य चरितं कथयति ।
"https://sa.wikipedia.org/wiki/चाणक्यः" इत्यस्माद् प्रतिप्राप्तम्