"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६७:
मुखर्जी जूलै २५,२०१२ दिनाङ्के भारतस्य प्रधान न्यादीशेन पदवीप्रमाणम् प्राप्तवान् । सः एव भारतस्य प्रथम बेङ्गालि राष्ट्रपतित्वम् प्राप्त: अस्ति । सत्यप्रमाणस्वीकारननतरम् “ आतङ्गवात: एव चतुर्थम् लोकयुद्धम् अस्ति इति तस्य भाषणे घोषितवान् अस्ति ।
 
==मरणम्==
प्रणवमुखर्जिनः मृत्युः २०२० तमे वर्षे आगस्ट् मासस्य ३१ तमे दिनाङ्के देहल्यां दिवङ्गतः ।
{{भारतस्य राष्ट्रपतिक्रमः|शीर्षकम्=[[भारतस्य राष्ट्रपतयः]] |पूर्वतनः=[[प्रतिभा पाटिल]] |अग्रिमः=[[रामनाथः कोविन्दः]]}}
 
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्