"विष्णुः पण्ड्या" इत्यस्य संस्करणे भेदः

2
पङ्क्तिः १६:
| signature = Autograph of Vishnu Pandya.jpg
}}
[[सञ्चिका:Padma Shri India IIIe Klasse.jpg|लघुचित्रम्|दक्षिणतः|पद्मश्रीपुरस्कारः]]
'''विष्णुः पण्ड्या''' आत्मानं गुर्जरविश्वनिवासित्वेन सम्बोध्यमानः कश्चन पत्रकारः, चरित्रलेखकः, कविः, नवलकथाकारः, लेखकः, राजकीयविश्लेषकः, इतिहासकारश्च वर्तते। भारतसर्वकारः विष्णुमहोदयस्य पद्मश्री-उपाधिना सम्मानम् अकरोत्। पद्मश्री-प्राप्तेः विष्णु-मोहदयस्य योग्यतायै मुख्यतया त्रीणि कारणानि भारतसर्वकारः अयच्छत्। साहित्यनिर्माणे विष्णुमहोदयस्य उत्कृष्टयोगदानम् इति तु प्रथमं कारणम्। विष्णुमहोदयः त्रयाणां नवलकथा-ग्रन्थानां रचानाः अकरोत्। तेषु ग्रन्थेषु स्वामिविवेकान्दस्य सः राजनीतेः, इतिहासस्य, ऐतिहासिक-स्थलानां च विषये गुर्जर-समाचारपत्रेषु, सामयिकेषु लेखान् अपि लिखति। गुजरातविश्वविद्यालयः विष्णुमहोदयाय मानद्-विद्यावाचस्पतेः (डि.लिट्) पदवीम् अपि समार्पयत्। <ref>[https://www.gujarat-samachar.com/%E0%AA%B8%E0%AA%AE%E0%AA%BE%E0%AA%9A%E0%AA%BE%E0%AA%B0/%E0%AA%97%E0%AB%81%E0%AA%9C%E0%AA%B0%E0%AA%BE%E0%AA%A4/%E0%AA%B5%E0%AA%B0%E0%AA%BF%E0%AA%B7%E0%AB%8D%E0%AA%A0-%E0%AA%AA%E0%AA%A4%E0%AB%8D%E0%AA%B0%E0%AA%95%E0%AA%BE%E0%AA%B0-%E0%AA%B8%E0%AA%BE%E0%AA%B9%E0%AA%BF%E0%AA%A4%E0%AB%8D%E0%AA%AF%E0%AA%95%E0%AA%BE%E0%AA%B0-%E0%AA%B5%E0%AA%BF gujarat-samachar]</ref>
 
"https://sa.wikipedia.org/wiki/विष्णुः_पण्ड्या" इत्यस्माद् प्रतिप्राप्तम्