"विष्णुः पण्ड्या" इत्यस्य संस्करणे भेदः

परिसन्धिः
सम्बद्धाः लेखाः
पङ्क्तिः १७:
}}
[[सञ्चिका:Padma Shri India IIIe Klasse.jpg|लघुचित्रम्|दक्षिणतः|पद्मश्रीपुरस्कारः]]
'''विष्णुः पण्ड्या''' आत्मानं गुर्जरविश्वनिवासित्वेन सम्बोध्यमानः कश्चन [[पत्रकारः]], चरित्रलेखकः, [[कविः]], नवलकथाकारः, [[लेखकः]], राजकीयविश्लेषकः, इतिहासकारश्च वर्तते। [[भारतसर्वकारः]] विष्णुमहोदयस्य [[पद्मश्री-पुरस्कारः|पद्मश्री]]<nowiki/>-उपाधिना सम्मानम् अकरोत्।<!-- पद्मश्री-प्राप्तेः विष्णु-मोहदयस्य योग्यतायै मुख्यतया त्रीणि कारणानि भारतसर्वकारः अयच्छत्। साहित्यनिर्माणे विष्णुमहोदयस्य उत्कृष्टयोगदानम् इति तु प्रथमं कारणम्। विष्णुमहोदयः त्रयाणां नवलकथा-ग्रन्थानां रचानाः अकरोत्। तेषु ग्रन्थेषु स्वामिविवेकान्दस्य --> सः राजनीतेः, [[इतिहासः|इतिहास]]<nowiki/>स्य, ऐतिहासिक-स्थलानां च विषये गुर्जर-समाचारपत्रेषु, सामयिकेषु लेखान् अपि लिखति। सः कटार-लेखकत्वेन अपि प्रसिद्धः अस्ति। [[गुजरातविश्वविद्यालयः]] विष्णुमहोदयाय मानद्-[[विद्यावाचस्पतिः|विद्यावाचस्पतेः]] (डि.लिट्) पदवीम् अपि समार्पयत्। <ref>[https://www.gujarat-samachar.com/%E0%AA%B8%E0%AA%AE%E0%AA%BE%E0%AA%9A%E0%AA%BE%E0%AA%B0/%E0%AA%97%E0%AB%81%E0%AA%9C%E0%AA%B0%E0%AA%BE%E0%AA%A4/%E0%AA%B5%E0%AA%B0%E0%AA%BF%E0%AA%B7%E0%AB%8D%E0%AA%A0-%E0%AA%AA%E0%AA%A4%E0%AB%8D%E0%AA%B0%E0%AA%95%E0%AA%BE%E0%AA%B0-%E0%AA%B8%E0%AA%BE%E0%AA%B9%E0%AA%BF%E0%AA%A4%E0%AB%8D%E0%AA%AF%E0%AA%95%E0%AA%BE%E0%AA%B0-%E0%AA%B5%E0%AA%BF gujarat-samachar]</ref> सद्यः सः गुजरात-साहित्य-अकदामी-संस्थायाः अध्यपदं वहते।
 
== जन्म, परिवारश्च ==
पङ्क्तिः ६५:
* गान्धीविद्यापीठम् <ref>http://www.gijmc.in/faculties.html</ref>
* नेशनल इन्स्टिट्यु ऑफ मास कोम्युनिकेशन एण्ड जनरालिझम् <ref>http://www.nimcj.org/images/NIMCJ2011.pdf</ref>
 
 
== सम्बद्धाः लेखाः ==
 
* [[गुजरातीभाषा]]
* [[गुजराती साहित्यपरिषद्]]
* [[गुजरातीसाहित्यिकाः]]
* [[नरेन्द्र मोदी]]
 
== सन्दर्भाः ==
"https://sa.wikipedia.org/wiki/विष्णुः_पण्ड्या" इत्यस्माद् प्रतिप्राप्तम्