"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८६:
|}
 
== संस्कृतसाहित्य-अकादमी ==
== संस्कृतक्षेत्रे विशेषप्रदानम् ==
 
* प्रतिवर्षं संस्कृतभाषायाः वयोवृद्वेभ्यः विद्वद्भ्यः आर्थिकसाहाय्यदानम्
* प्रतिवर्षम् एकस्मै संस्कृतविदुषाय गौरवपुरस्कारत्वेन १,००,०००/- रूप्यकाणां नाणकसाहाय्यं, राङ्कवं (shawl), सन्मानपत्रं च दीयते
* ग्रन्थप्रकाशनस्य योजनायाः अन्तर्गततया संस्कृतभाषायाः व्याकरणविषयकाय संशोधनात्मक-ग्रन्थानां, विवेचनात्मक-ग्रन्थानां च प्रकाशनम्
* वेदशास्त्रपारङ्गतानां संस्कृतभाषायाः त्रयाणां पण्डितानां, एकस्य शस्त्रविदुषः च प्रत्येकं कृते ५०,०००/-, राङ्कवं, सन्मानपत्रं च
* संस्कृतभाषिणे एकस्मै परिवाराय ११,०००/- रूप्यकाणि, राङ्कवं, सन्मानपत्रं च
* युवागौरवपुरस्कारत्वेन ५०,०००/- प्रतिवर्षम् एकस्मै युवासाहित्यकाराय समर्प्यते
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्