"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

10
पङ्क्तिः ७८:
== इतिहासः ==
एतस्याः संस्थायाः स्थापना [[गुजरातसर्वकार]]द्वारा २४ सप्टेम्बर १९८१ दिनाङ्के जाता आसीत्| संस्थायाः उद्‌घाटनकार्यक्रमः १७ जून १९८२ दिनाङ्के अध्यक्षस्य, उपाध्यक्षस्य, अन्यसभ्यानां नियुक्तिना सह जातः आसीत्।<ref name="RahmanVerma2005">{{cite book|author1=Syed Amanur Rahman|author2=Balraj Verma|title=The Beautiful India - Gujarat|url=https://books|google|com/booksॽid=8qKZPAAACAAJ|accessdate=27 August 2017|date=9 August 2005|publisher=Reference Press|location=New Delhi|isbn=81-88583-98-7|pages=231 – 233}}</ref><ref name=AGSI>{{cite book|title=अर्वाचीन गुजराती साहित्यनो इतिहास - आधुनिक अने अनुआधुनिक युग (|first=प्रसाद|last=ब्रह्मभट्ट |publisher=पार्श्व पब्लिकेशन|location=अमदावाद|year=२०१०|pages=३९६|isbn=978-93-5108-247-7}}</ref>
 
गुजरातराज्ये संस्कारप्रवृत्तयः अधिकव्यापकतया, अन्तर्वर्ति-प्रदेशं यावत् प्रापयितुं च गुजरातसर्वकार प्रतिबद्धतां प्रदर्शयति। गुजरातसाहित्य-अकादमी-संस्याथाद्वारा, पञ्च अन्यभाषाणाम् अकादमी-द्वारा च साहित्यप्रचारस्य कार्यं जायमानम् अस्ति। २०१५-१६ वर्षे राज्यसर्वकारद्वारा गुजरात-साहित्य-अकादमी-संस्थायाः सत्तामण्डलस्य नवरचना जाता अस्ति। ततः सप्त सभ्यानां कार्यवाहक-समितेः, एकदाश सभ्यानां च मार्गदर्शक-मण्डलस्य नियुक्तिः जाता अस्ति।<ref>https://sahityaacademy.gujarat.gov.in/list-of-all-members-guj.htm</ref>
 
== नीतयः ==
 
#गुजरातीभाषायाः, गुजरातराज्ये व्यवाहर्यमाणानां भगीनी-भाषाणानां च उत्कर्षाय, संवर्धनाय, विकासाय च सातत्यपूर्णः साहित्यिकप्रयासः।
#अकादमी-संस्थायाः उद्देशैः साम्यक्तेभ्यः उद्देशेभ्यः कार्यरताभ्यः मान्यसाहित्य-संस्थाभ्यः, मण्डलेभ्यः च आर्थिकतया, अन्यप्रकारेण च सहायतादानम्। देहल्याः राष्ट्रिय-साहित्य-अकादमी-संस्थया, भारतस्य अन्यराज्यानां प्रादेशिकभाषासाहित्याय अकादमी-संस्थया, गुजरातराज्यात् बहिस्थाभिः गुजरातीभाषा-साहित्यसम्बद्धे कार्ये रताभिः प्रतिष्ठितसंस्थाभिः च सह साहित्यसम्बद्धम् आदान-प्रदानम्, आर्थिक-आवश्यकतानां प्रबन्धनं च।
#अकादमी-संस्थायाः प्रवृत्तिभ्यः धनभण्डारः दानत्वेन, अनुदानत्वेन एकत्रीतः करणीयः।
#गुजरातराज्ये व्यवहृतायाः गुजरातीभाषायाः सामयिकानां, ग्रन्थानां च प्रकाशने साहाय्यम्।
#गुजरातराज्यस्य गुजरातीभाषा-साहित्यक्षेत्रस्य संस्थाभ्यः मान्यतां दत्त्वा तासां साहित्यिकप्रवृत्तिभ्यः आर्थिक-अनुदानद्वारा साहाय्यदानम्।
#गुजरातीभाषासाहित्याय साहित्यिकगोष्ठीभ्यः, परिसंवादेभ्यः, पुस्तकप्रदर्शनीभ्यः, प्रशिक्षणशिविरेभ्यः, उत्सवेभ्यः, मेलाभ्यः, प्रवासादिभ्यः च आयोजनं कृत्वा तत्सम्बद्धेषु कार्येषु रताभ्यः अन्यसाहित्यसंस्थाभ्यः आर्थिकसाहाय्यदानम्।
#गुजरातराज्यस्य गुजरातीभाषासाहित्यस्य सिद्धिवद्भ्यः लेखकेभ्यः, तेषां कृतिभ्यः च पुरस्कारदानेन सन्मानस्य प्रबन्धनम्।
#गुजरातराज्यस्य गुजरातीभाषा-साहित्यस्य क्षेत्रे गुणवत्तालक्षिसेवायां रतेभ्यः, गुजरातराज्ये निवसितेभ्यः वयोवृद्धेभ्यः च सहायपात्रलेखकेभ्यः च योग्य-आर्थिकसाहाय्यदानम्।
#राज्यस्य पञ्चवर्षीयायाः योजनायाः अन्तर्गततया गुजरातीभाषासाहित्यस्य विकासान्वये याः प्रायोजनाः राज्यसर्वकारेण अनुमोदिताः भवन्ति, अकादमी-संस्थायाः उद्देशसम्बद्धानां, कार्यप्रदेशसम्बद्धानां च प्रायोजनानां क्रियान्वयकरणम्।
#गुजरातप्रदेशस्य गुजरातीभाषासाहित्याय उपकारकाणां संशोधनकेन्द्राणां, स्वाध्यायपीठादीनां स्थापनं कृत्वा तादृशानां मान्यकेन्द्राणां विकसाय आर्थिकसहायतादानम्।
#गुजरातराज्यस्य गुजरातीसाहित्यस्य विकासाय आवश्यकाः स्युः परन्तु उक्तोद्देशेषु अन्तर्भूताः न स्यूः, तादृशीनां प्रवृत्तीनां क्रियान्वयकरणम्।
 
==प्रवृत्तिः==
Line २०३ ⟶ २१९:
==बाह्यपरिसन्धिः==
 
* [https://sahityaacademy.gujarat.gov.in/publication-guj.htm गुजरात-साहित्य-अकादमी-संस्थायाः प्रकाशनानि]
 
* [https://sahityaacademy.gujarat.gov.in/writereaddata/Portal/Images/pdf/Suchipatra-2019.pdf प्रकाशनसूची]
* [https://sahityaacademy.gujarat.gov.in/activities-guj.htm प्रवृत्तयः]
* [https://sahityaacademy.gujarat.gov.in/organization-structure-guj.htm प्रबन्धकीय-प्रारूपम्]
 
[[वर्गः:गुजरातराज्यस्य संस्थाः]]
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्