"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

10
पङ्क्तिः २१०:
* संस्कृतभाषिणे एकस्मै परिवाराय ११,०००/- रूप्यकाणि, राङ्कवं, सन्मानपत्रं च
* युवागौरवपुरस्कारत्वेन ५०,०००/- प्रतिवर्षम् एकस्मै युवासाहित्यकाराय समर्प्यते
* "संस्कृतसाहित्य-निर्माणम् अन्तर्जालद्वारा तत्प्रसारणं च" इत्यस्मै प्रकल्पाय अनुदानं दीयते। एषः प्रकल्पः निःशुल्कतया अन्तर्जालीयमाध्यमेन आधिनिकं संस्कृतसाहित्यं जनसामान्याय उपलब्धं कारयति। एतस्य प्रकल्पस्य अन्तर्गततया मुख्यतया आधुनिक-विषयाणां, सरलीकृतसंस्कृतविषयाणां, प्रसिद्धस्थलानां, प्रसिद्धजनानां, भारतसर्वकारस्य, गुजरातसर्वकारस्य, भारतस्य पर्यटनस्थलानां, गुजरातराज्स्य पर्यटनस्थलानां च निःशुल्कतया जनसामान्याय उपलब्धिः कार्यते, येन आधुनिकसंस्कृताभाषायाः विकासः भवेत्। एतस्य प्रकल्पस्य माध्यमेन संस्कृतविद्यार्थिषु, संस्कृतप्राध्यापकेषु, संस्कृतशिक्षकेषु च अनुवादस्य, संशोधनस्य, सङ्गणकमाध्यमेन आधुनिकसंस्कृतस्य च महत्त्वं प्रस्थाप्य संस्कृतक्षेत्रस्य जनेभ्यः प्रशिक्षणम् अपि दीयते, येन संस्कृतजनाः अपि आत्मनिर्भरतया संस्कृते अनुवादं, संशोधनं, सङ्गणकाधारितस्य संस्कृतसाहित्यस्य निर्माणं च कर्तुं योग्याः भवेयुः।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्