"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

{{URL|sahityaacademy.gujarat.gov.in/}}
उद्देशाः
पङ्क्तिः ७४:
| footnotes =
}}
'''गुजरात साहित्य अकादमी''' इति काचित् गुजरातसर्वकार-सञ्चालिता संस्था वर्तते। गुजरातराज्ये प्रयुज्यमानानां भाषाणां, तासां साहित्यिकविकासस्य च कृते समर्पिता एषा संस्था वर्तते। तस्याः स्थापना १९८१ तमवर्षे जाता आसीत्। एषा संस्था राज्यस्य मुख्यभाषया गुजरातीभाषया सह संस्कृतस्य, हिन्द्याः, कच्छीभाषायाः, सिन्धीभाषायाः, उर्दू-भाषायाः च संवर्धनाय कार्यं करोति। सद्यः [[विष्णु पण्ड्या]]-महोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः वर्तते|वर्तते।<ref name="The Times of India 2017">{{cite web | title=विष्णुमहोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः जातः | website=The Times of India | date=2017-05-13 | url=http://timesofindia.indiatimes.com/city/ahmedabad/vishnu-pandya-replaces-jha-at-sahitya-akademi/articleshow/58651041.cms}}</ref><ref name="Wee2015">{{cite book|author=Lionel Wee|title=The Language of Organizational Styling|url=https://books.google.com/booksॽid=UZvWBQAAQBAJ&pg=PA171|accessdate=26 March 2017|date=22 January 2015|publisher=Cambridge University Press|location=United kingdom|isbn=978-1-107-05480-6|page=171}}</ref>
 
== इतिहासः ==
पङ्क्तिः ८१:
गुजरातराज्ये संस्कारप्रवृत्तयः अधिकव्यापकतया, अन्तर्वर्ति-प्रदेशं यावत् प्रापयितुं च गुजरातसर्वकार प्रतिबद्धतां प्रदर्शयति। गुजरातसाहित्य-अकादमी-संस्याथाद्वारा, पञ्च अन्यभाषाणाम् अकादमी-द्वारा च साहित्यप्रचारस्य कार्यं जायमानम् अस्ति। २०१५-१६ वर्षे राज्यसर्वकारद्वारा गुजरात-साहित्य-अकादमी-संस्थायाः सत्तामण्डलस्य नवरचना जाता अस्ति। ततः सप्त सभ्यानां कार्यवाहक-समितेः, एकदाश सभ्यानां च मार्गदर्शक-मण्डलस्य नियुक्तिः जाता अस्ति।<ref>https://sahityaacademy.gujarat.gov.in/list-of-all-members-guj.htm</ref>
 
== उद्देशाः ==
== नीतयः ==
 
#गुजरातीभाषायाः, गुजरातराज्ये व्यवाहर्यमाणानां भगीनी-भाषाणानां च उत्कर्षाय, संवर्धनाय, विकासाय च सातत्यपूर्णः साहित्यिकप्रयासः।
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्