"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

सम्मान
पङ्क्तिः ७४:
| footnotes =
}}
'''गुजरात साहित्य अकादमी''' इति काचित् गुजरातसर्वकार-सञ्चालिता संस्था वर्तते। [[गुजरातराज्य|गुजरातराज्ये]] प्रयुज्यमानानां भाषाणां[[भाषा]]<nowiki/>णां, तासां साहित्यिकविकासस्य च कृते समर्पिता एषा संस्था वर्तते। तस्याः स्थापना १९८१ तमवर्षे जाता आसीत्। एषा संस्था राज्यस्य मुख्यभाषया गुजरातीभाषया सह संस्कृतस्य[[संस्कृत]]<nowiki/>स्य, [[हिन्दी|हिन्द्याः]], कच्छीभाषायाः[[कच्छीभाषा]]<nowiki/>याः, सिन्धीभाषायाः[[सिन्धीभाषा]]<nowiki/>याः, [[उर्दू]]<nowiki/>-भाषायाः च संवर्धनाय कार्यं करोति। सद्यः [[विष्णु पण्ड्या]]-महोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः वर्तते।<ref name="The Times of India 2017">{{cite web | title=विष्णुमहोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः जातः | website=The Times of India | date=2017-05-13 | url=http://timesofindia.indiatimes.com/city/ahmedabad/vishnu-pandya-replaces-jha-at-sahitya-akademi/articleshow/58651041.cms}}</ref><ref name="Wee2015">{{cite book|author=Lionel Wee|title=The Language of Organizational Styling|url=https://books.google.com/booksॽid=UZvWBQAAQBAJ&pg=PA171|accessdate=26 March 2017|date=22 January 2015|publisher=Cambridge University Press|location=United kingdom|isbn=978-1-107-05480-6|page=171}}</ref>
 
== इतिहासः ==
एतस्याः संस्थायाः स्थापना [[गुजरातसर्वकार]]द्वारा २४ सप्टेम्बर १९८१ दिनाङ्के जाता आसीत्|आसीत्। संस्थायाः उद्‌घाटनकार्यक्रमः १७ जून १९८२ दिनाङ्के अध्यक्षस्य, उपाध्यक्षस्य, अन्यसभ्यानां नियुक्तिना सह जातः आसीत्।<ref name="RahmanVerma2005">{{cite book|author1=Syed Amanur Rahman|author2=Balraj Verma|title=The Beautiful India - Gujarat|url=https://books|google|com/booksॽid=8qKZPAAACAAJ|accessdate=27 August 2017|date=9 August 2005|publisher=Reference Press|location=New Delhi|isbn=81-88583-98-7|pages=231 – 233}}</ref><ref name=AGSI>{{cite book|title=अर्वाचीन गुजराती साहित्यनो इतिहास - आधुनिक अने अनुआधुनिक युग (|first=प्रसाद|last=ब्रह्मभट्ट |publisher=पार्श्व पब्लिकेशन|location=अमदावाद|year=२०१०|pages=३९६|isbn=978-93-5108-247-7}}</ref>
 
गुजरातराज्ये संस्कारप्रवृत्तयः अधिकव्यापकतया, अन्तर्वर्ति-प्रदेशं यावत् प्रापयितुं च गुजरातसर्वकारगुजरातसर्वकारः प्रतिबद्धतां प्रदर्शयति। गुजरातसाहित्य-अकादमी-संस्याथाद्वारा, पञ्च अन्यभाषाणाम् अकादमी-द्वारा च साहित्यप्रचारस्य कार्यं जायमानम् अस्ति। २०१५-१६ वर्षे राज्यसर्वकारद्वारा गुजरात-साहित्य-अकादमी-संस्थायाः सत्तामण्डलस्य नवरचना जाता अस्ति। ततः सप्त सभ्यानां कार्यवाहक-समितेः, एकदाश सभ्यानां च मार्गदर्शक-मण्डलस्य नियुक्तिः जाता अस्ति।<ref>https://sahityaacademy.gujarat.gov.in/list-of-all-members-guj.htm</ref>
 
== उद्देशाः ==
 
#गुजरातीभाषायाः, गुजरातराज्ये व्यवाहर्यमाणानां भगीनी-भाषाणानांभाषाणां च उत्कर्षाय, संवर्धनाय, विकासाय च सातत्यपूर्णः साहित्यिकप्रयासः।
#अकादमी-संस्थायाः उद्देशैः साम्यक्तेभ्यःसाम्ययुक्तेभ्यः उद्देशेभ्यः कार्यरताभ्यः मान्यसाहित्य-संस्थाभ्यः, मण्डलेभ्यः च आर्थिकतया, अन्यप्रकारेण च सहायतादानम्। देहल्याः राष्ट्रिय-साहित्य-अकादमी-संस्थया, भारतस्य अन्यराज्यानां प्रादेशिकभाषासाहित्याय अकादमी-संस्थया, गुजरातराज्यात् बहिस्थाभिः गुजरातीभाषा-साहित्यसम्बद्धे कार्ये रताभिः प्रतिष्ठितसंस्थाभिः च सह साहित्यसम्बद्धम् आदान-प्रदानम्, आर्थिक-आवश्यकतानां प्रबन्धनं च।
#अकादमी-संस्थायाः प्रवृत्तिभ्यः धनभण्डारः दानत्वेन, अनुदानत्वेन एकत्रीतः करणीयः।
#गुजरातराज्ये व्यवहृतायाः गुजरातीभाषायाः सामयिकानां, ग्रन्थानां च प्रकाशने साहाय्यम्।
#गुजरातराज्यस्य गुजरातीभाषा-साहित्यक्षेत्रस्य संस्थाभ्यः मान्यतां दत्त्वा तासां साहित्यिकप्रवृत्तिभ्यः आर्थिक-अनुदानद्वारा साहाय्यदानम्।
#गुजरातीभाषासाहित्याय साहित्यिकगोष्ठीभ्यः, परिसंवादेभ्यः, पुस्तकप्रदर्शनीभ्यः, प्रशिक्षणशिविरेभ्यःप्रशिक्षणशिबिरेभ्यः, उत्सवेभ्यः, मेलाभ्यः, प्रवासादिभ्यः च आयोजनं कृत्वा तत्सम्बद्धेषु कार्येषु रताभ्यः अन्यसाहित्यसंस्थाभ्यः आर्थिकसाहाय्यदानम्।
#गुजरातराज्यस्य गुजरातीभाषासाहित्यस्य सिद्धिवद्भ्यःसिद्धिप्राप्तेभ्यः लेखकेभ्यः, तेषां कृतिभ्यः च पुरस्कारदानेन सम्मानस्य प्रबन्धनम्।
#गुजरातराज्यस्य गुजरातीभाषा-साहित्यस्य क्षेत्रे गुणवत्तालक्षिसेवायां रतेभ्यः, गुजरातराज्ये निवसितेभ्यः वयोवृद्धेभ्यः च सहायपात्रलेखकेभ्यः च योग्य-आर्थिकसाहाय्यदानम्।
#राज्यस्य पञ्चवर्षीयायाः योजनायाः अन्तर्गततया गुजरातीभाषासाहित्यस्य विकासान्वये याः प्रायोजनाःप्रयोजनाः राज्यसर्वकारेण अनुमोदिताः भवन्ति, अकादमी-संस्थायाः उद्देशसम्बद्धानां, कार्यप्रदेशसम्बद्धानां प्रायोजनानां क्रियान्वयकरणम्।
#गुजरातप्रदेशस्य गुजरातीभाषासाहित्याय उपकारकाणां संशोधनकेन्द्राणां, स्वाध्यायपीठादीनां स्थापनं कृत्वा तादृशानां मान्यकेन्द्राणां विकसाय आर्थिकसहायतादानम्।
#गुजरातराज्यस्य गुजरातीसाहित्यस्य विकासाय आवश्यकाः स्युः, परन्तु उक्तोद्देशेषु अन्तर्भूताः न स्यूःस्युः, तादृशीनां प्रवृत्तीनां क्रियान्वयकरणम्।
 
==प्रवृत्तिः==
एतस्याः संस्थायाः मुख्यःमुख्याः उद्देश्यःप्रवृत्तयः निम्नानुसारम्निम्नानुसारं अस्ति।सन्ति।<ref name="RahmanVerma2005"/>
* गुजरातीभाषायाः, संस्कृतभाषायाः, अन्य-आधुनिकभाषाणां च विकासाय उत्तेजनां दातुं गुजरातराज्यस्य संस्था-सङ्घटनेभ्यः, लेखकेभ्यः च प्रोत्साहनदानम्।
* गुजरातीभाषायाः लोकसाहित्याय भिन्नतया संशोधनस्य कृते प्रोत्साहनदानम्।
पङ्क्तिः १०७:
* साहित्यस्य विद्यार्थिभ्यः आर्थिक-शिष्यवृत्तिना पुरस्कारदानम्।
* गुजरातराज्ये निवसितेभ्यः वयस्केभ्यः, शारीरिक-विकलाङ्गेभ्यः लेखकेभ्यः आर्थिक-सहायतादानम्।
* स्थापित-लेखकेभ्यः वार्षिकपुरस्कारस्य [[साहित्य अकादमी पुरस्कार-गुजराती|गुजरातगौरवपुरस्कार]]स्य, नवोदित-युवलेखकेभ्यः [[युवागौरवपुरस्कार]]स्य पुरस्कारः दीयते।
* २०१६ तः अकादमी-द्वारा गुजराती-लेखकेभ्यः तेषाम् उल्लेखनीयाय प्रदानाय [[साहित्यरत्नपुरस्कार]]स्य, हास्यसाहित्ये योगदानाय [[रमणलाल-निलकण्ठ-हास्य-पारितोषिक]]स्य च प्रदानम् आरब्धम् अस्ति।
 
==संस्था==
गुजरातसाहित्य-अकादमी-संस्था अन्यासां पञ्च साहित्यिक-अकादमी-संस्थानां कार्यभारम् अपि वहते। यत्र संस्कृतभाषायै संस्कृत-साहित्य-अकादमी, हिन्दीभाषायै हिन्दी-साहित्य-अकादमी, सिन्धीभाषायै सिन्धी-साहित्य-अकादमी, कच्छीभाषायै कच्छीसाहित्य-अकादमी, उर्दूभाषायै उर्दूसाहित्य-अकादमी च अन्तर्भवन्ति। महामात्रः (रजीस्ट्रार) सर्वासां पञ्चानाम् अकादमी-संस्थानां प्रशासनिकः प्रमुखः भवति। लोकसाहित्याय, संस्कृतभाषायै, संस्कृतसाहित्याय, अन्यभारतीयभाषायैअन्यभाषाभ्यः च त्रिस्रः स्थायि-समितयः रचिताः सन्ति। प्रत्येकं समितौ पञ्च सर्वकारीयाः सभ्याः भवन्ति, तैः सह अन्ये पञ्च सम्बद्धक्षेत्रस्य सभ्याः भवन्ति। एवम् आहत्य दश सदस्याः भवन्ति।<ref name="RahmanVerma2005"/>
 
अध्यक्षः, उपाध्यक्षः, महामात्रः च एतस्याः संस्थायाः दैनिक-कार्याणां निर्वणहं कुर्वन्ति। एतस्याः संस्थायाः सम्पूर्णं नियन्त्रणं सामान्यसभाद्वारा, कार्यकारि-परिषदा च भवति। सामान्यसभायाः कार्यकालः पञ्च वर्षाणां भवति। सामान्यसभा आहत्य ४१ सभ्यैः निर्मिता भवति, यत्र गुजरातराज्यस्य शिक्षा-आयुक्तः (कमिशनर), शिक्षण-विभागस्य आर्थिक-परामर्शकः, संस्थायाः महामात्रः, गुजरातराज्यस्य उच्चशिक्षा-आयुक्तः, गुजरातीभाषायाः निर्देशकः, राज्यसर्वकारद्वारा चिताः साहित्यिकसमुदायस्य ९ सभ्याः, गुजरात-विश्वविद्यालयस्य ८ सभ्याः, सामान्यसभाद्वारा चितौ द्वौ सभ्यौ, गुजराती-लेखकैः नियुक्तया समित्या चिताः ९ सभ्याः, [[साहित्य अकादमी पुरस्कार-गुजराती|गुजरातगौरवपुरस्कार]]द्वारा सम्मानितौ द्वौ सदस्यौ च अन्तर्भवन्ति। कार्यकारि-परिषद् एतस्याः संस्थायाः अध्यक्षस्य, उपाध्यक्षस्य, महामात्रस्य, गुजरातशिक्षा-आयुक्तस्य, शिक्षणविभागस्य आर्थिक-परामर्शकस्य च सम्मिता दश सभ्यानां परिषद् भवति, यत्र पञ्च सभ्याः नियुक्ताः भवन्ति। <ref name=thesis>{{cite thesis|last=धमेलीया|first=प्रिती वाय||title=गुजरातीसाहित्यपरिषदः मुखपत्रस्य 'परब'-पत्रकस्य, गुजरात-साहित्य-अकादमी-संस्थायाः मुखपत्रस्य 'शब्दसृष्टि'-पत्रस्य विशेषाङ्कानां समिक्षात्मकः अभ्यासः|date=2016|publisher=भावनगर युनिवर्सिटी|url=http://hdl.handle.net/10603/129321|place=भावनगर |hdl=10603/129321|pages=८–२७}}</ref>
पङ्क्तिः २१०:
* संस्कृतभाषिणे एकस्मै परिवाराय ११,०००/- रूप्यकाणि, राङ्कवं, सम्मानपत्रं च
* युवागौरवपुरस्कारत्वेन ५०,०००/- प्रतिवर्षम् एकस्मै युवासाहित्यकाराय समर्प्यते
* "संस्कृतसाहित्य-निर्माणम् अन्तर्जालद्वारा तत्प्रसारणं च" इत्यस्मै प्रकल्पाय प्रतिवर्षम् अनुदानं दीयते। एषः प्रकल्पः निःशुल्कतया अन्तर्जालीयमाध्यमेन आधिनिकंआधुनिकं संस्कृतसाहित्यं जनसामान्याय उपलब्धं कारयति। एतस्य प्रकल्पस्य अन्तर्गततया मुख्यतया आधुनिक-विषयाणां, सरलीकृतसंस्कृतविषयाणां, प्रसिद्धस्थलानां, प्रसिद्धजनानां, भारतसर्वकारस्य, गुजरातसर्वकारस्य, भारतस्य पर्यटनस्थलानां, गुजरातराज्स्यगुजरातराज्यस्य पर्यटनस्थलानां च परिचयात्मकाः लेखाः अङ्कीयता (digitally), निःशुल्कतया जनसामान्याय उपलब्धिःजनसामान्येभ्यः कार्यतेउपलब्ध, येन आधुनिकसंस्कृताभाषायाः विकासः भवेत्। एतस्य प्रकल्पस्य माध्यमेन संस्कृतविद्यार्थिषु, संस्कृतप्राध्यापकेषु, संस्कृतशिक्षकेषु च अनुवादस्य, संशोधनस्य, सङ्गणकमाध्यमेन आधुनिकसंस्कृतस्य च महत्त्वं प्रस्थाप्य संस्कृतक्षेत्रस्य जनेभ्यः प्रशिक्षणम् अपि दीयते, येन संस्कृतजनाः अपि आत्मनिर्भरतया संस्कृते अनुवादं, संशोधनं, सङ्गणकाधारितस्य संस्कृतसाहित्यस्य निर्माणं च कर्तुं योग्याः भवेयुः। आधुनके युगे संस्कृतम् अपि अन्यभाषावत् विकासस्य योग्यम् अवसरं प्राप्नुयात्, अतः एषः प्रकल्पः संस्कृतहिताय प्रचलति।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्