"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

0
पङ्क्तिः १:
{{Infobox organization
| name =गुजरात साहित्य अकादमी
| image =Gujarat Sahitya Akadami.jpg
| image_size =
| caption =अकादमी-मुख्यालयः, गान्धीनगरम्
पङ्क्तिः ७४:
| footnotes =
}}
 
'''गुजरात साहित्य अकादमी''' इति काचित् गुजरातसर्वकार-सञ्चालिता संस्था वर्तते। [[गुजरातराज्य|गुजरातराज्ये]] प्रयुज्यमानानां [[भाषा]]<nowiki/>णां, तासां साहित्यिकविकासस्य च कृते समर्पिता एषा संस्था वर्तते। तस्याः स्थापना १९८१ तमवर्षे जाता आसीत्। एषा संस्था राज्यस्य मुख्यभाषया गुजरातीभाषया सह [[संस्कृत]]<nowiki/>स्य, [[हिन्दी|हिन्द्याः]], [[कच्छीभाषा]]<nowiki/>याः, [[सिन्धीभाषा]]<nowiki/>याः, [[उर्दू]]<nowiki/>-भाषायाः च संवर्धनाय कार्यं करोति। सद्यः [[विष्णु पण्ड्या]]-महोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः वर्तते।<ref name="The Times of India 2017">{{cite web | title=विष्णुमहोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः जातः | website=The Times of India | date=2017-05-13 | url=http://timesofindia.indiatimes.com/city/ahmedabad/vishnu-pandya-replaces-jha-at-sahitya-akademi/articleshow/58651041.cms}}</ref><ref name="Wee2015">{{cite book|author=Lionel Wee|title=The Language of Organizational Styling|url=https://books.google.com/booksॽid=UZvWBQAAQBAJ&pg=PA171|accessdate=26 March 2017|date=22 January 2015|publisher=Cambridge University Press|location=United kingdom|isbn=978-1-107-05480-6|page=171}}</ref>
 
Line २१४ ⟶ २१५:
=== संस्कृतसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च ===
 
एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्। गुजरातराज्यस्य तत्कालीनः मुख्यमन्त्री, वर्तमानः प्रधानमन्त्री च श्रीनरेन्द्रमोदी संस्कृताय अपि आधुनिकस्पर्धायां स्थायि-साहाय्यं प्रदातुम् एतस्य प्रकल्पस्य आरम्भाय प्रेरणाम् अकरोत्। अतः मुख्यमन्त्रिणः प्रेरणानुसारं २०१२ तमवर्षे संस्कृत-साहित्य-अकादमी-संस्था स्वामिविवेकानन्दस्य सार्धशत-जन्मोत्सवावसरे संस्कृतस्य स्थायि-विकासाय एनं प्रकल्पम् अपि आरब्धवती। संस्कृसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च इत्यस्य प्रकल्पस्य आङ्ग्लं नाम '''Sanskrit Corpus Building and Sharing through Internet Medium''' इति, गुर्जर्नाम સંસ્કૃત સાહિત્યનું નિર્માણ અને તેનું અન્તર્જાલ દ્વારા પ્રસારણ इति च अस्ति।
 
विशालप्रमाणे संस्कृते आधुनिकस्य, शास्त्रीयस्य च साहित्यस्य निर्माणं भवेत्, तस्य साहित्यस्य अङ्कीयतया, निःशुल्कतया च सर्वेभ्यः उपलब्धिः भवेत् इति एतस्य प्रकल्पस्य उद्देशः अ्सति। "संस्कृते सम्भाषणस्य आन्दोलनवत् संस्कृते आधुनिकलेखानां निर्माणम् अपि जन-आन्दोलनं भवेत् इत्यस्य कृते सर्वे संस्कृतजनाः अपि योगदानं कृत्वा संस्कृतम् अङ्कीयक्षेत्रे आत्मिनिर्भरं कुर्यात् इत्यपि अस्य अपरः उद्देशः।"
विशाळ प्रमाणमां संस्कृतमां आधुनिक अने शास्त्रीय साहित्यनुं निर्माण थाय अने ए डिजिटलरूपे निःशुल्क सर्वने उपलब्ध थाय ए आ प्रकल्पनो एक उद्देश छे। परन्तु आ प्रकल्पनो मुख्य उद्देश ए छे के "संस्कृतमां संभाषणनां आंदोलननी जेम संस्कृत विकिपीडिया पण एक जन-आंदोलन बनी जाय अने सर्वे संस्कृतनां लोको आमां योगदान करी संस्कृतने डिजिटल क्षेत्रे आत्मिनिर्भर बनावे।"
 
'''संस्कृतक्षेत्रस्य समस्या'''
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्