"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

चित्रम्
|thumb
पङ्क्तिः ७४:
| footnotes =
}}
[[चित्रम्:Gujarat Sahitya Akadami.jpg|350px|thumb|right|अकादमी-मुख्यालयः, गान्धीनगरम्]]
'''गुजरात साहित्य अकादमी''' इति काचित् गुजरातसर्वकार-सञ्चालिता संस्था वर्तते। [[गुजरातराज्य|गुजरातराज्ये]] प्रयुज्यमानानां [[भाषा]]<nowiki/>णां, तासां साहित्यिकविकासस्य च कृते समर्पिता एषा संस्था वर्तते। तस्याः स्थापना १९८१ तमवर्षे जाता आसीत्। एषा संस्था राज्यस्य मुख्यभाषया गुजरातीभाषया सह [[संस्कृत]]<nowiki/>स्य, [[हिन्दी|हिन्द्याः]], [[कच्छीभाषा]]<nowiki/>याः, [[सिन्धीभाषा]]<nowiki/>याः, [[उर्दू]]<nowiki/>-भाषायाः च संवर्धनाय कार्यं करोति। सद्यः [[विष्णु पण्ड्या]]-महोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः वर्तते।<ref name="The Times of India 2017">{{cite web | title=विष्णुमहोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः जातः | website=The Times of India | date=2017-05-13 | url=http://timesofindia.indiatimes.com/city/ahmedabad/vishnu-pandya-replaces-jha-at-sahitya-akademi/articleshow/58651041.cms}}</ref><ref name="Wee2015">{{cite book|author=Lionel Wee|title=The Language of Organizational Styling|url=https://books.google.com/booksॽid=UZvWBQAAQBAJ&pg=PA171|accessdate=26 March 2017|date=22 January 2015|publisher=Cambridge University Press|location=United kingdom|isbn=978-1-107-05480-6|page=171}}</ref>
 
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्