"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

0
गुजरातकेन्द्रे
पङ्क्तिः २२०:
=== संस्कृतसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च ===
[[सञ्चिका:Namo Saskrit Note.jpg|350px|right]]
एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्। गुजरातराज्यस्य तत्कालीनः मुख्यमन्त्री, वर्तमानः प्रधानमन्त्री च श्रीनरेन्द्रमोदी संस्कृताय अपि आधुनिकस्पर्धायां स्थायि-साहाय्यं प्रदातुम् एतस्य प्रकल्पस्य आरम्भाय प्रेरणाम् अकरोत्। अतः मुख्यमन्त्रिणः प्रेरणानुसारं २०१२ तमवर्षे संस्कृत-साहित्य-अकादमी-संस्था स्वामिविवेकानन्दस्य सार्धशत-जन्मोत्सवावसरे संस्कृतस्य स्थायि-विकासाय एनं प्रकल्पम् अपि [[संस्कृतभारती#संस्कृतभारती,_गुजरातराज्यम्|संस्कृतभारत्याः]] गुजरातकेन्द्रे]] आरब्धवती। संस्कृसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च इत्यस्य प्रकल्पस्य आङ्ग्लं नाम '''Sanskrit Corpus Building and Sharing through Internet Medium''' इति, गुर्जर्नाम સંસ્કૃત સાહિત્યનું નિર્માણ અને તેનું અન્તર્જાલ દ્વારા પ્રસારણ इति च अस्ति।
[[सञ्चिका:NP Saskrit Note.jpg|300px|right]]
 
विशालप्रमाणे संस्कृते आधुनिकस्य, शास्त्रीयस्य च साहित्यस्य निर्माणं भवेत्, तस्य साहित्यस्य अङ्कीयतया, निःशुल्कतया च सर्वेभ्यः उपलब्धिः भवेत् इति एतस्य प्रकल्पस्य उद्देशः अ्सति। "संस्कृते सम्भाषणस्य आन्दोलनवत् संस्कृते आधुनिकलेखानां निर्माणम् अपि जन-आन्दोलनं भवेत् इत्यस्य कृते सर्वे संस्कृतजनाः अपि योगदानं कृत्वा संस्कृतम् अङ्कीयक्षेत्रे आत्मिनिर्भरं कुर्यात् इत्यपि अस्य अपरः उद्देशः।"
 
'''संस्कृतक्षेत्रस्य समस्या'''
 
[[सञ्चिका:NP Saskrit Note.jpg|300px|right]]
# संस्कृतं काचित् व्याप्तसाहित्यस्य स्वामिनी, समृद्धा च भाषा वर्तते, संस्कृतभाषायाः विद्यार्थिनः, उपयोगकर्तारः च सम्पूर्णे गुजरातराज्ये, सम्पूर्णभारते च कोणे कोणे विद्यन्ते। एतस्यां स्थित्यां संस्कृतस्य अङ्कीयकरणम् अतीव अनिवार्यं भवति, येन सर्वे संस्कृताभिलाषिणः आधुनिकमाध्यमेन संस्कृतसाहित्यं प्राप्नुयुः। गुजरातराजस्य सर्वेषु जनपदेषु, ग्रामेषु च संस्कृतसाहित्यं प्रेषणीयं भवति।।
#संस्कृतभाषा तु अतीव प्राचीनभाषा अस्ति। भारतीयसंविधाने संस्कृतभाषा आधुनिकभाषायाः सूच्यां योजिता वर्तते, परन्तु संस्कृते आधुनिकविषयाणां साहित्यम् अतीव विरलतया प्राप्यते, येन आधुनिकभाषासु संस्कृतस्य पृष्ठे गमनस्य भयः अस्ति। अतः संस्कृतभाषायाम् आधुनिकविषयाः उपलब्धाः भवेयुः, तथा व्यवस्था करणीया भवति।
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्