"फलकम्:मुख्यपृष्ठं -आधुनिकलेखः" इत्यस्य संस्करणे भेदः

म्
1
पङ्क्तिः ८:
('''[[कृषिः|अधिकवाचनाय »]]''')
|<!--03-->
[[चित्रम्:Portrait Gandhi.jpg|thumb|right|100px|'''महात्मा गान्धी''']]
'''अहं ब्रह्मास्मि''' इति २०१९ तमे वर्षे प्रकाश्यमाणं किञ्चित् संस्कृतचलच्चित्रम्। चन्द्रशेखरस्य जीवनम् आधारीकृत्य निर्मितस्यास्य चलच्चित्रस्य कथावस्तु चन्द्रशेखरकालीनस्य, आधुनिकयुगस्य च समान-सङ्घर्षस्य विषयम् उपस्थापयति। "यदा यदा अहिंसा म्रियते, तदा तदा आझादः जायते" इति चलच्चित्रस्यास्य वाकोवाक्यं (dialogue) प्रसिद्धम् अभवत्।। ('''[[अहं ब्रह्मास्मि (चलच्चित्रम्)|अधिकवाचनाय »]]''')
'''महात्मा गान्धी''' इति प्रसिद्धः मोहनदासकरमचन्द गान्धी गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[२] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते। महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।('''[[महात्मा गान्धी|अधिकवाचनाय »]]''')
|<!--04-->
[[चित्रम्:Qqkasturbagandhi.jpg|thumb|right|100px|'''कस्तूरबा गान्धी''']]
"https://sa.wikipedia.org/wiki/फलकम्:मुख्यपृष्ठं_-आधुनिकलेखः" इत्यस्माद् प्रतिप्राप्तम्