"श्रीसोमनाथसंस्कृतविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९५:
|६ मासाः
|}
 
=== विद्यावारिधिः ===
 
विद्यावारिधिः आङ्ग्लभाषायां Ph.D इति प्रसिद्धम् अस्ति। एतस्मिन् विश्वविद्यालये विद्यावारिधये पञ्जीकरणाय प्रवेशपरीक्षा दातव्या भवति। विद्यावारिधेः शोधप्रबन्धस्य प्रदानं न्यूनातिन्यूनं 3 वर्षषु, अधिकाधिकं 6 वर्षेषु च भवितुम् अर्हति। 3 वर्षाणाम् अनन्तरं शोधसारः प्रदातुं शक्यते। शोधसारस्य एकवर्षाभ्यान्तरे एव शोधप्रबन्धः प्रदातव्यः भवति, अन्यथा पुनः शोधसारः प्रदाय शोधप्रबन्धः प्रदातव्यः भवति।
 
== [[ग्रन्थालयः]] ==