पङ्क्तिः १३:
 
भारतदेशे तु ऋतुत्रयं सर्वत्र दरीदृश्यते । एवमेव राजस्थानराज्यस्यऽप्यस्ति । अत्र सामान्यतः 'मार्च्’-तः 'मे’-पर्यन्तं ग्रीष्मर्तुः, 'जून्’-तः 'सेप्टेम्बर्’-पर्यन्तं वर्षर्तुः, 'नवम्बर्’-तः 'फेब्रुवरी’-पर्यन्तं शिशिरर्तुः भवति । 'जनवरी’, 'मे’ च क्रमेण शीततमः, ऊष्णतमश्च भवति । अत्र 'अक्टोबर्’-मासेऽपि कदाचित् ऊष्णता भवति, कारणम् एतस्मिन् मासे वातावरणम् आर्द्रयुक्तवर्षर्तोः परिवर्त्य शीत-शुष्कशिशिरर्तोः अनुकूलं भवति । राजस्थानराज्यमं भिन्नलक्षणयुक्तान् प्रदेशान् स्वस्मिन् धरते । अतः प्रदेशानुसारं वातावरणमपि भिन्नं-भिन्नं भवत्यत्र । अत्र ग्रीष्मर्तौ तापमानं २५0C तः ४३0C पर्यन्तं भवति । परन्तु 'मे’-मासे ४८0C पर्यन्तं तापमानं भवितुमर्हति । शिशिरर्तौ तापमानं १२0C तः २७0C पर्यन्तं भवति । वर्षर्तोः मुख्यप्रभावस्तु नैऋत्ये एवाधिकः । सर्वाधिकवृष्टिपातः १,५०० मि.मी. नैऋत्यस्थेषु मण्डलेषु भवति । सर्वापेक्षया न्यूनः वृष्टिपातः कच्छप्रदेशे २५० मि.मी. भवति । राजस्थानराज्यस्य अन्यभागेषु समवर्षा भवति ।
[[File:India Rajasthan locator map.svg|thumb|India Rajasthan locator map]]
 
'''आङ्ग्लशासनम्'''
आङ्ग्लशासनम् स्वव्यापारस्य माध्यमेन पूर्वमेव आङ्ग्लाः भारतस्य अर्थतन्त्रस्योपरि स्वाधिपत्यं स्थापितवन्तः आसन् । ३० मर्च् १९४९ तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः राजस्थानराज्यमं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य सञ्चालनं दृढतया कृतवन्तः । यद्यपि १८५७ तः वर्षद्वयं यावत् भारतीयैः आङ्ग्लानां प्रबलविरोधः कृतः आसीत्, तथापि आङ्ग्लाः स्वाधिपत्यं निश्चितं कृतवन्तः । एवं भारतस्य सर्वप्रथमाङ्ग्लप्रदेशरूपेण | राजस्थानराज्यस्य गणना जाता । १९-२० शताब्दे राजस्थानराज्यमं व्यापार-गृहनिर्माण-समाजसेवाक्षेत्रेषु स्वविकासम् अकरोत् । राजस्थानराज्यस्य दुङर्पुर् बन्स्वर बिकनेर् | यन्त्रशालानां निर्माणं जातम् इति अस्य प्रख्यातमुदाहरणम् । २० शताब्दस्य प्रारम्भात् भारतस्य काश्चन संस्थाः भारतस्वतन्त्रतायाः विचारं प्रारभन्त । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तम् आङ्ग्लैः निग्रहरूपेण सञ्चालनं कृतम् । परन्तु आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं राजस्थानराज्ये भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत्।
आङ्ग्लशासनम् स्वव्यापारस्य माध्यमेन पूर्वमेव आङ्ग्लाः भारतस्य अर्थतन्त्रस्योपरि स्वाधिपत्यं स्थापितवन्तः आसन् । ३० मर्च् १९४९ तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः राजस्थानराज्यमं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य सञ्चालनं दृढतया कृतवन्तः । यद्यपि १८५७ तः वर्षद्वयं यावत् भारतीयैः आङ्ग्लानां प्रबलविरोधः कृतः आसीत्, तथापि आङ्ग्लाः स्वाधिपत्यं निश्चितं कृतवन्तः । एवं भारतस्य सर्वप्रथमाङ्ग्लप्रदेशरूपेण | राजस्थानराज्यस्य गणना जाता । १९-२० शताब्दे राजस्थानराज्यमं व्यापार-गृहनिर्माण-समाजसेवाक्षेत्रेषु स्वविकासम् अकरोत् । राजस्थानराज्यस्य दुङर्पुर् बन्स्वर बिकनेर् | यन्त्रशालानां निर्माणं जातम् इति अस्य प्रख्यातमुदाहरणम् । २० शताब्दस्य प्रारम्भात् भारतस्य काश्चन संस्थाः भारतस्वतन्त्रतायाः विचारं प्रारभन्त । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तम् आङ्ग्लैः निग्रहरूपेण सञ्चालनं कृतम् । परन्तु आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं राजस्थानराज्ये भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत्।
"https://sa.wikipedia.org/wiki/सदस्यः:1940472_jagadish_s" इत्यस्माद् प्रतिप्राप्तम्