== बी.टी.एस् द्वारा कोरिया संस्कृते: प्रचारम् == ==... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ११:
===== देच्वीता =====
देच्वीता एका साम्प्रदाय सङ्गीत शैली अस्ति। यात्रकाले, प्रासादे 'नबल्', 'नगक्', 'तेप्योङ्ग्सो', 'जिङ्' इत्यादि वक्त्र तालवाद्यै: वाद्यते।
[[File:Korea-Gyeongbokgung-Guard.ceremony-15.jpg|thumb|Korea-Gyeongbokgung-Guard.ceremony-15]]
 
== साम्प्रदायिलक वस्त्राणि ==
बी.टी.एस् 'हन्बोग्' तथा इतर साम्प्रगदायिक वस्त्राधरणात् तेषां संस्क्रुतिं पुरस्कुर्वन्ति।
===== हन्बोग् =====
[[File:BTS in hanbokBTShanbok.webp|thumb|]] उत्सवेषु, आचरणेषु च जना: हन्बोग् वस्त्रं धरन्ति। बहु उज्वल वर्णेषु इदं वस्त्रम् उपलभ्यम् अस्ति। इदं वस्त्रं पूर्व काले सामाजिक प्रतिष्ठां, वैवाहिक स्थितिं विकरोति। कमलम्, जातुका, दाडिम: इत्यादि निदर्षा: स्वीयन्ते। कमलस्य अर्थम् उदारता इति। दाडिम चित्रस्य अर्थं गर्भधरण इच्छा इति।
 
== उत्सवा: ==
बी.टी.एस् 'चुसोग्', 'नववर्षम्' इत्यादीन् उत्सवान् तेषाम् अभिमानिनां साकं सामाजिक माध्यमद्वार उत्सव पद्धते: विवरान् दत्वा चर्चां कृत्वा आचरन्ति।
===== चुसोग् =====
[[File:Bts chuseok greetingBTSChuseok.jpg|thumb|]] चुसोग् उत्सवं कोरिया देशिन: बहु विजृम्भेण आचरन्ति। चुसोग् कृतज्ञता दिनस्य समानम् अस्ति। इदम् उत्सव: त्रयदिन पर्यन्तम् आचर्यते। 'चुसोग्' इत्युक्ते शरद् ऋतो: पूर्व सन्ध्या इति। चन्द्रपञ्चाङ्गस्य प्रकारं सेप्टेम्बर् मासे इदम् उत्सवं जना: आचर्यन्ति। कृषिफलस्य श्लाघ्यार्थुम् इदम् उत्सव: आचर्यते।
 
== कोरियन् भाषा ==
१५तमे शतमाने सेजोङ् राजा कोरियन् भाषाया:हङगुल् अक्षराणां सृष्टिम् अकरोत्।
[[File:Learn Korean with BTSBTSLearnKorean.jpg|thumb|]] "लर्न्! कोरियन्" इति कार्यक्रम द्वार बी.टी.एस् दृश्यान् उपयुज्य अभिमानिभ्य: कोरियन् भाषाम् ते अध्यापयन्ति।
 
== सांस्कृतिक योग्यता पुरस्कारम् ==
"https://sa.wikipedia.org/wiki/सदस्यः:Reg1940658Vaishnavi.C.M" इत्यस्माद् प्रतिप्राप्तम्