No edit summary
No edit summary
पङ्क्तिः २:
 
== परिचयम् ==
बी.टी.एस् [[दक्षिणकोरिया]] देशाधारितं पाप् (के-पाप्) [[सङ्गीत]] समूह: अस्ति। एतत् समूहे सप्त सदस्या: सन्ति। ते गायने, [[नृत्यम्|नृत्ये]] च निपुणा: सन्ति। [[२०१३]] वर्षे अस्य समूहस्य सृष्टि: बिग् हिट् संस्थे अभवत्। ते सदा परिश्रमं कुर्वन्ति। बी.टी.एस् पदस्य पूर्णप्रपत्रम् बाङ्ग्तान् सोन्योन्दान इति। अस्य नामास्य अर्थं ते समाजस्य युवकान् पक्षपातात् तेषां गानद्वार रक्षयन्ति इति अस्ति। लक्ष्यसाधनम्, आत्मस्वीकारम्, स्वयं प्रेम इत्यादय: तेषां सन्देशा: सन्ति।
 
== कोरिया संस्कृते: प्रचारम् ==
पङ्क्तिः ८:
 
== शास्त्रीय सङ्गीतम् ==
'देच्वीता','द्देङ्','अइदोल्' इत्यादीन् अनेके [[गीता|गीतेषु]] ते शास्त्रीय सङ्गीतस्य उपयोगं [[कोरिया]] देशस्य इतिहासं प्रतिनिध्यर्थुं कुर्वन्ति।
===== देच्वीता =====
देच्वीता एका साम्प्रदाय [[सङ्गीत]] शैली अस्ति। यात्रकाले, प्रासादे 'नबल्', 'नगक्', 'तेप्योङ्ग्सो', 'जिङ्' इत्यादि वक्त्र तालवाद्यै: वाद्यते।
"https://sa.wikipedia.org/wiki/सदस्यः:Reg1940658Vaishnavi.C.M" इत्यस्माद् प्रतिप्राप्तम्