"नाटकम् (रूपकम्)" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
 
पङ्क्तिः १८:
केचित्पुनः गोपुच्छाग्रसमानतया भवेदित्यस्य ’यथा गोपुच्छं मूले मूले पीनं भवति अग्रे अग्रे तु कृशं तथा नाटके अङ्का आदौ आदौ महन्तो भवन्ति अन्ते अन्ते तु लघवः’ इत्येवं विवरणं कुर्वन्ति ।
 
[[वर्गः:अलङ्कारशास्त्रम्रूपकाणि]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
"https://sa.wikipedia.org/wiki/नाटकम्_(रूपकम्)" इत्यस्माद् प्रतिप्राप्तम्