"गौतमबुद्धः" इत्यस्य संस्करणे भेदः

Added some details
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १६:
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|left|बुद्धस्य विग्रहः]]
निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।
 
श्रीमद्भागवत्पुराणे बुद्धावतारः कृष्णस्य भविष्यति इति लिखितम्।
 
तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
 
बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति।। (श्री भा 1.3.24)
 
सोऽयं महापुरुषः [[माण्डव्यः|कपिलवस्तु]]नरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् ।
"https://sa.wikipedia.org/wiki/गौतमबुद्धः" इत्यस्माद् प्रतिप्राप्तम्