No edit summary
No edit summary
पङ्क्तिः १५:
 
=== यौवनम् भरतनाट्य वृत्ति: च ===
भरतनाट्यजगति सा शीघ्रमेव प्रख्यातिं प्राप्तवती। [[मैसूरु]] शैली भरतनाट्यं उत्तुङ्ग शिखरं आनेतुं सा एव प्रमुखँप्रमुख कारणम् ।चत्वारिंशत् वर्ष पर्यन्तं दीर्घकालं सा मैसूरु महाराज:- श्री [https://www.karnataka.com/personalities/maharaja-sri-krishnaraja-wadiyar-iv/ कृष्णराजेन्द्र वडियर् चतुर्थ: महोदय: तथा] [[:en:Jayachamarajendra_Wadiyar|महाराज: श्री जयचामराजेन्द्र वडियर्]] महोदय: तयो: आस्थाने राजनर्तकी पदवीम् ऊढवती। राजप्रासादे चत्वारिंशत् वर्ष पर्यन्तं सेवानन्तरं प्रख्याता अभिनयशारदा श्रीमती वेङ्कटलक्षम्मा
 
स्वस्या: विद्यालयं "भारतीय नृत्य निकेतन" इति नृत्यशालाम् आरब्धवती। यदा १९६५ तमे वर्षे मैसूरु विद्यालये नर्तनस्य विभाग: आरब्ध: तदा श्रीमती वेङ्कटलक्षम्मा तस्य विभागस्य प्रथमा रीडर् अभवत्।
"https://sa.wikipedia.org/wiki/सदस्यः:1930382_Meera_Nair" इत्यस्माद् प्रतिप्राप्तम्