No edit summary
No edit summary
 
पङ्क्तिः १:
== बी.टी.एस् द्वारा कोरिया संस्कृते: प्रचारम् ==
[[File:‘LG Q7 BTS 에디션’ 예약 판매 시작 (42773472410) (cropped).jpg|thumb|‘LG Q7 BTS 에디션’ 예약 판매 시작 (42773472410) (cropped)]]
 
== परिचयम् ==
बी.टी.एस् [[दक्षिणकोरिया]] देशाधारितं पाप् (के-पाप्) [[सङ्गीत]] समूह: अस्ति। एतत् समूहे सप्त सदस्या: सन्ति। ते गायने, [[नृत्यम्|नृत्ये]] च निपुणा: सन्ति। [[२०१३]] वर्षे अस्य समूहस्य सृष्टि: बिग् हिट् संस्थे अभवत्। ते सदा परिश्रमं कुर्वन्ति। बी.टी.एस् पदस्य पूर्णप्रपत्रम् बाङ्ग्तान् सोन्योन्दान इति। अस्य नामास्य अर्थं ते समाजस्य युवकान् पक्षपातात् तेषां गानद्वार रक्षयन्ति इति अस्ति। लक्ष्यसाधनम्, आत्मस्वीकारम्, स्वयं प्रेम इत्यादय: तेषां सन्देशा: सन्ति।
पङ्क्तिः १६:
बी.टी.एस् 'हन्बोग्' तथा इतर साम्प्रगदायिक वस्त्राधरणात् तेषां संस्क्रुतिं पुरस्कुर्वन्ति।
===== हन्बोग् =====
[[File:Korean Folk Village-Women in hanbok-01A.jpg|thumb|Korean Folk Village-Women in hanbok-01A]]
उत्सवेषु, आचरणेषु च जना: हन्बोग् वस्त्रं धरन्ति। बहु उज्वल वर्णेषु इदं वस्त्रम् उपलभ्यम् अस्ति। इदं वस्त्रं पूर्व काले सामाजिक प्रतिष्ठां, वैवाहिक स्थितिं विकरोति। कमलम्, जातुका, दाडिम: इत्यादि निदर्षा: स्वीयन्ते। कमलस्य अर्थम् उदारता इति। दाडिम चित्रस्य अर्थं गर्भधरण इच्छा इति।
 
"https://sa.wikipedia.org/wiki/सदस्यः:Reg1940658Vaishnavi.C.M" इत्यस्माद् प्रतिप्राप्तम्