"बलोचजनाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
[[चित्रम्:Major ethnic groups of Pakistan in 1980.jpg|thumb|230px|बलोचबलोचजनानां लोगों का भौगोलिक फैलावभौगोलिकविस्तारः (गुलाबी रंग मेंपाटलरङ्गे)]]
[[Image:Bandera balutxistan Iranià.svg|right|thumb|250px|बलोच ध्वजबलोचध्वजः]]
[[चित्रम्:Balochi traditional dress.jpg|thumb|230px|पारम्परिकपारम्परिकं बलोच-पोशाकं पोशाक मेंधृतवती [[ओमान]] की एक-प्रान्तस्य बलोच लड़की-बालिका]]
[[चित्रम्:Baluch women jewelery.jpg|thumb|230px|पारम्परिक -बलोच-महिलानां स्त्रियों के ज़ेवरआभूषणानि]]
'''बलोच''', '''बलौच''' उत '''बलूचजनाः''' दक्षिणपश्चिमीयस्य [[पाकिस्थान|पाकिस्थानस्य]] [[बलूचिस्तान (पाकिस्थान)|बलोचिस्थान]]<nowiki/>-प्रान्तस्य, [[ईरान]]<nowiki/>-देशस्य [[सिस्तान व बलूचेस्तान|सिस्थान व बलूचेस्थान]]<nowiki/>-प्रान्ते निवस्यमाना जनजातौ अन्तर्भवन्ति। एते बलोचभाषां वदन्ति, या ईरानी-भाषा-परिवारस्य अस्ति, तत्र अति-प्राचीनायाः अवस्ताई-भाषायाः प्रभावः दृश्यते, या स्वयं [[वैदिकी संस्कृतिः|वैदिकसंस्कृतस्य]] समीपवर्तिनी भाषा आसीत्। बलोच-जनाः वन्यसमूहेषु सङ्गठिताः भवन्ति। ते पर्वतीयक्षेत्रेषु, रणक्षेत्रेषु च निवसन्ति। तान् परितः विद्यमानेभ्यः समुदायेभ्यः तेषां परिचयः पूर्णतया भिन्नः विद्यते। ब्राहुई-नामकः कश्चन समुदायः अपि बलोच-जनजातेः मन्यते। परन्तु ते द्रविड-भाषापरिवारस्य ब्राहुई-नामक-भाषां वदन्ति।
 
२००९ वर्षे बलोच-जनानाम् आहत्य जनसङ्ख्या ९० लक्षं यावत् मन्यते स्म।<ref name="pk">[http://www.ethnologue.com/show_country.asp?name=pk Languages of Pakistan] {{Webarchive|url=https://web.archive.org/web/20110816023306/http://www.ethnologue.com/show_country.asp?name=PK |date=16 अगस्त 2011 }}, ''Ethnologue.com''.</ref><ref name="ir">[http://www.ethnologue.com/show_country.asp?name=IR Languages of Iran] {{Webarchive|url=https://web.archive.org/web/20130203060050/http://www.ethnologue.com/show_country.asp?name=IR |date=3 फ़रवरी 2013 }}, ''Ethnologue.com'' . Retrieved June 7, 2006.</ref><ref name="Iran Profile, Library of Congress">[http://lcweb2.loc.gov/frd/cs/profiles/Iran.pdf Iran] {{Webarchive|url=https://web.archive.org/web/20120130153236/http://lcweb2.loc.gov/frd/cs/profiles/Iran.pdf |date=30 जनवरी 2012 }}, ''Library of Congress, Country Profile'' . Retrieved December 5, 2009.</ref> तेषु अनुमानतः ६०% पाकिस्थानस्य बलोचिस्थान-प्रान्ते, २५% ईरान-देशस्य सिस्थान-प्रान्ते एवञ्च बलूचेस्थान-प्रान्ते निवसन्ति।<ref>Blood, Peter, ed. [http://lcweb2.loc.gov/cgi-bin/query/r?frd/cstdy:@field(DOCID+pk0055) "Baloch"] {{Webarchive|url=https://archive.is/20121212104938/lcweb2.loc.gov/cgi-bin/query/r?frd/cstdy:@field(DOCID+pk0055) |date=12 दिसंबर 2012 }}. ''Pakistan: A Country Study''. Washington: GPO for the Library of Congress, 1995.</ref> पाकिस्थानस्य [[सिंध|सिन्ध]]<nowiki/>-प्रान्तस्य, [[पंजाब (पाकिस्थान)|पञ्जाबप्रान्त]]<nowiki/>स्य दक्षिणीभागे अपि अनेके बलोच-जनजातिजनाः निवसन्ति। [[अफगानिस्थानम्|अफगानिस्थान-]]<nowiki/>तुर्कमेनिस्थान-[[ओमान]]<nowiki/>-[[बहरीन]]<nowiki/>-[[कुवैत]]<nowiki/>-[[अफ्रीका]]<nowiki/>-देशानां केषुचित् भागेषु बलोच-जनाः प्राप्यन्ते। बलोच-जनाः मुख्यतया सुन्नी-इस्लाम-सम्प्रदायस्य अनुयायिनः भवन्ति। ईरान-देशे शिया-मुस्लिम-जनानां बहुमतम् अस्ति, अतः तत्र तेषां भिन्नः धार्मिकपरिचयः वर्तते।
[[File:Balochi festival.jpg|thumb|बालोची उत्सव]]
 
 
== मुख्यवन्यसमूहाः ==
बलोचजनजातेः केचन मुख्य-वन्यसमूहाः निम्नानुसारं सन्ति:
* '''बुगटी''' ({{Nastaliq|ur|بگٹی}}): एषः बलोच-भाषी अस्ति। अत्र बलोचिस्थानस्य सर्वशक्तिशाली वन्यसमूहः मन्यते। एतस्य अनुमानित-सङ्ख्या ३ लक्षं यावत् अस्ति।
* '''मर्री''' ({{Nastaliq|ur|مری}}): एषः बलोच-भाषी पाकिस्थानस्य बलोचिस्थानस्य कोहलू, सिबी, जाफराबाद, नसीराबाद इत्येतेषु जनपदेषु निवासं कुर्वन्ति। एतस्य सङ्ख्या २ लक्षं यावत् अनुमानिता वर्तते। एषः समूहः विभाजनवादिभ्यः विचारधाराभ्यः कठोरतया युद्धं कुर्वन्ति।
* '''मेंगल''' ({{Nastaliq|ur|مینگل}}): एषः ब्राहुई-भाषी अस्ति, एतस्य समूहस्य विशलता द्वितीयस्थाने अस्ति। एषः बलोचिस्थानस्य चगइ, खुजदार, खारान इत्येतेषु जनपदेषु निवसति।
* '''बिझेंजो''' ({{Nastaliq|ur|بزنجو}}): एषः बलोचिस्थानस्य अवारान-जनपदे निवसति। एतस्य समूहस्य गौस-बख्श-बिझंजो-नामकः बलोच-राष्ट्रवादी नेता प्रसिद्धः जातः आसीत्, यः १९७२-७३ मध्ये बलोचिस्थानस्य राज्यपालः अपि आसीत्।
* '''लांगो''' ({{Nastaliq|ur|لانگو}}): एषः बलोचिस्थाने निवसन्ति। लांगो-वन्यजातौ प्राथमिकरूपेण बलोची-भाषा उच्यते। परन्तु अनेके ब्राहुई-भाषां द्वितीयभाषारूपेण वदन्ति।
* '''बंगुलझई''' ({{Nastaliq|ur|بنگلزی}}): एषः ब्राहुई-भाषी वन्यजनसमूहः वर्तते। बलोचिस्थानस्य विशालसमूहेषु अन्तर्भवति च।
* '''मझारी''' ({{Nastaliq|ur|مزاری}}): एषः बलोचिस्थानस्य अतीव प्राचीनः जनसमूहः मन्यते। "मझारी"-शब्दस्य अर्थः बलोचीभाषायां "सिंहः" भवति। एतस्य क्षेत्रं पञ्जाबप्रान्ते राजनपुर-जनपदे विद्यते, यः बलोचिस्थानस्य सीमावर्तिप्रदेशे वर्तते।
* '''नुत्कानी''' ({{Nastaliq|ur|نتكانى}}): एषः बलोच-जनसमूहः शताब्दीभ्यः पूर्वं बलोचिस्थानात् स्थानान्तरणं कृत्वा पञ्जाब-प्रान्ते न्यवसत्।
* '''लझारी''' ({{Nastaliq|ur|لغاري}}): पञ्जाबप्रान्ते, सिन्धप्रान्ते च एषः जनसमूहः प्राप्यते। एतेषु अनेके सिन्धी, पंजाबी, सिराइकी इत्येताः भाषाः वदन्ति, परन्तु तथाऽपि स्वबलोचत्वेन परिचयं रक्षयन्ति।
*'''जट''' ({{Nastaliq|ur|جٹ}}): पञ्जाब (पश्चमीपञ्जाब), सिन्ध, बलूचिस्थान इत्येतेषु निवस्यमानः जट-बलोच-जनसमूहः वर्तते। एतेषु अनेके सिन्धी, पञअजाबी, बलूच, सिराइकी इत्येताः भाषाः वदन्ति।
 
== परम्पराः ==
बलोच-पुरुषः शलवार-कमीझ-वस्त्रं धरते। एवञ्च बलोच-शरस्कम् अपि विशेषतया धरते। बलोचमहिला चोगे, लेहंगा इत्येत् वस्त्रं धरते। तस्मिन् सा बहुधा काचस्य खण्डेन कलाकृतिं करोति। महिला स्वस्य शिरसि "सरिग"-नामकं वस्त्रम् आच्छादयति। अत्र महिलासु आभूषणम् अपि अतीव लोकप्रियं वर्तते, मुख्यतया कर्णयोः "दोर"-नामकं भारयुक्तं कुण्डलं धरते। तत् मुख्यतया तनु-सुवर्णतन्तुना बद्धं भवति, येन भारेण कर्णयोः हानिः न भवेत्। महिला स्वस्य चोगे-वस्त्रं सम्मुखात् पिदधातुं "तसनी"-नामकस्य सुवर्णस्य आभूषणस्य उपयोगं करोति।
 
बलोचजनेषु धार्मिक-कट्टरवादः अतीव वर्तते। राष्ट्रीयतायाः भावना अपि अतीव प्रबला भवति। बलोचिस्थानस्य वासिनां ईरानी-देशस्य, पाकिस्थानदेशस्य च भागेभ्यः विभाजनात्मक-विद्रोहः कालान्तरे प्रचलति। ईरान-देशे शिया-सुन्नी-विभाजनत्वात् तेषु भिन्नतायाः भावना अस्ति। गायनं, वादनं च बलोच-संस्कृतेः अतीव महत्त्वपूर्णः भागः वर्तते। तत्र ढोलस्य प्रयोगः अधिकः दृश्यते। (तस्य बलोचिस्थानीयभाषायां दोहोल इति नाम वर्तते)।
 
== सम्बद्धाः लेखाः ==
* [[बलुचेतु पाकिस्थानस्य अत्याचारः]]
*[[मुहाजिर-जनैः सह पाकिस्थानस्य व्यवहारः]]
*[[भारतपाकिस्थानयुद्धम्]]
*[[३७० अनुच्छेदः]]
 
== बाह्यपरिसन्धिः ==
* [https://web.archive.org/web/20141022214837/http://www.youtube.com/watch?v=R9yt09FGlkM यु-ट्यूब मध्ये बलोची-लोकसङ्गीतम्]
 
== सन्दर्भः ==
<small>{{reflist}}</small>
 
[[वर्गः:बलोच समुदाय]]
[[वर्गः:बलोचिस्तान]]
[[वर्गः:पाकिस्थान की जातियाँ]]
[[वर्गः:ईरान की मानव जातियाँ]]
[[वर्गः:मानव जातियाँ]]
[[वर्गः:हिन्दी विकि डीवीडी परियोजना]]
 
[[वर्गः:पाकिस्तानस्य जनाः]]
"https://sa.wikipedia.org/wiki/बलोचजनाः" इत्यस्माद् प्रतिप्राप्तम्