"परशुरामः" इत्यस्य संस्करणे भेदः

(लघु) added Category:ऋषयः using HotCat
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{Infobox deity
| image = 2 iconographic representations of Parasurama.jpg
| alt = परशुधारीपरशुधारि परशुरामः
| caption = परशुधारीपरशुधारि परशुरामः
| Kannada_script = ಪರಶುರಾಮ
| father = [[जमदग्निः]]
| mother = [[रेणुका]]
| affiliation = [[वैष्णवः]]
| weapon = [[परशुः]] (''{{IAST|paraśu}}'')
}}
'''परशुरामः''' कश्चन महर्षिः ।विष्णोऽवतारोऽस्ति। भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता ।पिता। राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता ।माता। महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्टःषष्ठोऽवतारः। अवतारः । महापराक्रमशाली ।महापराक्रमशालियोद्धाऽस्ति। उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान् ।कृतवान्। रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः ।सहोदराः।
 
==पराक्रमः==
पितुः जमदग्नेः आज्ञानुसारं मातुः रेणुकायाः कण्ठमेव कर्तयित्वा पुनः पितुः वरदानेन ताम् उज्जीवितवान् ।उज्जीवितवान्। कार्तवीर्यार्जुनस्य सहस्रबाहून् कर्तितवान् ।कर्तितवान्। एकविंशतिवारं क्षत्रियान् मारयित्वा तेषां रक्तेन पितृभ्यः तर्पणं दत्तवान् ।दत्तवान्। श्रीरामेण पराजयं प्राप्तवतः तस्य वैष्णवतेजः नष्टमभवत् ।नष्टमभवत्। परशुरामः पाण्डवैः सह सन्धिं कर्तुं दुर्योधनं हितवचनम् उक्तवान् ।उक्तवान्। भीष्माचार्येण सह युद्धं कृतवान् ।कृतवान्।
 
==बोधनम्==
कर्णः ब्राह्मणवेषेण गत्वा परशुरामे अस्त्रविद्याभ्यासं कृतवान् ।कृतवान्। किन्तु यदा परशुरामेण कर्णः अब्राह्मणः इति ज्ञातं तदा 'भवता अधीता विद्या युद्धावसरे विस्मृता भवतु' इति कर्णं शप्तवान् ।शप्तवान्। एषः सुवर्णमाहात्म्यस्य विषये वसिष्ठेन सह संवादं कृतवान् ।कृतवान्। वसिष्ठस्य पूर्वजानां वृत्तान्तं श्रृत्वा ज्ञातवान् ।ज्ञातवान्। परशुरामः द्रोणाय अस्त्रविद्याभ्यासं कारितवान् ।कारितवान्। अश्वमेधयागं कृत्वा पूर्णभूमण्डलं कश्यपाय दानं कृतवान् ।कृतवान्। परशुरामः विद्यमानस्य सप्तमस्य वैवस्वतमन्वन्तरस्य अनन्तरस्य अष्टमसावर्णिमन्वन्तरे सप्तर्षिषु अन्यतमः भवति ।भवति।
 
==शिवभक्तिः==
"https://sa.wikipedia.org/wiki/परशुरामः" इत्यस्माद् प्रतिप्राप्तम्