"परशुरामः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १८:
 
==शिवभक्तिः==
पितुः मरणानन्तरं दुःखितः एषः शिवं शरणं गतवान् ।गतवान्। सन्तुष्टः शिवः परशुम् अनुगृहीतवान् ।अनुगृहीतवान्। देवी दिव्यास्त्राणि दत्तवती ।दत्तवती। शिवेण एषः पापरहितः, अजेयः, जरामरणरहितः च अभवत् ।अभवत्। शिवस्य अनुग्रहेण एतेन सर्वं प्राप्तम् ।प्राप्तम्। भृगुवंशोद्भवः, जमदग्नेः पुत्रः परशुरामः लोकहितार्थं पुनःपुनः तीव्रनिष्ठया तपः कुर्वन् महेन्द्रपर्वते इदानीमपि अस्ति इति विश्वस्यते ।विश्वस्यते।
 
== [[रघुवंशम्|रघुवंशे]] वर्णनम् ==
"https://sa.wikipedia.org/wiki/परशुरामः" इत्यस्माद् प्रतिप्राप्तम्