"परशुरामः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २१:
 
== [[रघुवंशम्|रघुवंशे]] वर्णनम् ==
महाकविः कालिदासः रघुवंशस्य एकादशे सर्गे शिवधनोः भङ्गोत्तरस्य अवसरे परशुरामस्य वर्णनं करोति। भास्करः यस्यां दिशि उषितः तां दिशं श्रिताः शृगालाः क्षत्ररुधिरपितृतर्पणोचितं परशुरामम्परशुरामं आवह्यति तद्वत् रोदनम् अकुर्वन्। ततः सेनायाः अग्रे सपदि उत्थितः तेजसो राशिः प्रादुरभवत्। ततः सर्वेषां सम्मुखे काचित् पुरुषाकृतिः समुत्पन्ना। यज्ञोपवितलक्षणं पित्र्यमंशं धनुषोर्जितं मातृकमंशं धारकः भार्गवश्चन्द्रयुक्तो सूर्य इव सभुजगश्चन्दनद्रुम इव स्थितः। क्रोधात् पुरुषबुद्धेः तस्य मर्यादालङ्घिनः अपि पितुः शासने स्थितेन कम्पमानजननीशिरश्छिदा प्राक् करुणाजीयत तदनन्तरं महीम् अजीवयत। यः दक्षिणकर्णे धृतया अक्षमालया क्षत्रियवधानाम् एकविंशतिसङ्ख्यया व्याजपूर्वगणनान्दधदिव निर्बभाव। पितुः जमदग्नेः वधभवेन कोपेन नृपवंशनाशार्थं प्रवृत्तं तं भार्गवं स्वां दशां चावलोक्य बालपुत्रः पार्थिवः (दशरथः) दुःखितः अभवत्।<ref>रघुवंशमहाकाव्यम्, सर्गः ११, श्लो. ६१-६७</ref>
 
==बाह्यसम्पर्कातन्तुः==
"https://sa.wikipedia.org/wiki/परशुरामः" इत्यस्माद् प्रतिप्राप्तम्